SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् sadaka६० कृत्य आमोक्षाय-मोक्षं यावत् परिव्रजेरिति ब्रवीमि ।।२२।। ।। तृतीयमध्ययनं समाप्तम् ।। || अथ स्त्रीपरिज्ञानाम चतुर्थमध्ययनम् ।। इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च प्रायोऽनुकूला दु:सहाः ततोऽपि स्त्रीकृताः । अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनाऽऽयातस्याध्ययनस्येदमादिसूत्रम्जे मातरं च पितरं च, विप्पजहाय पुनसंयोगं । एग सहिते चरिस्सामि, आरतमेहुणे विवित्तेसु ।।१।। यो मातरं पितरं भ्रातृपुत्रादिकं च पूर्वसंयोगं विप्रहाय-त्यक्त्वा एकः रागद्वेषरहितो ज्ञानादिभिः सहित: स्वहितो वा चरिष्यामि संयमम् आरतमैथुन: उपरतकामाभिलाषो विवि तैषी स्त्रीपशुपण्डवर्जितं शून्यागारादिकं स्थानं विविक्तानां वा मागं कर्मविविक्तं वा मोक्षमेषितुं शीलमस्य तथेति, पठ्यते च-'विवित्तेषु' तथा चोक्तप्रकारविविक्तेषु स्थानेषु संयमं करिष्यामीत्यर्थः ।।१।। तस्यैवंभूतस्य साधोर्यद्भवति तदाहसुहुमेण तं परक्कम्म, छन्नपदेण इथिओ मंदा। उवायं पि ताओ जाणिंसु, जहा लिस्संति भिक्खुणो एगे ||२|| तं महापुरुषं साधुं सूक्ष्मेण-वन्दनादिनिपुणोपायेन पराक्रम्य-उपेत्य अभिभूय वा छन्नपदेन-गुप्ताभिधानेन, तद्यथा-'काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे ! ते प्रत्यया ये प्रथमाक्षरेषु' ।।१।। इत्यादिः, नानाविधकपटशतकरणदक्षा: स्त्रियो मन्दा:-विवेकविकला: संयमाद् भ्रंशयन्ति, यतस्ता: स्त्रियः प्रतारणस्य उपायमपि जानन्ति, पाठान्तरं च 'जाणिंसु' तथा च-ज्ञातवत्यो यथा श्लिष्यन्ते-सङ्गमुपयान्ति भिक्षव एक इति ।।२।। ते तूपाया इमेपासे भिसं नीसियंति, अभिक्खणं पोसवत्थ परिहिंति । कायं अहे वि दंसेंति, बाहुमुद्ध? कक्खमणुवज्जे ||३|| सयणा-ऽऽसणेण जोगे (ग्गे) ण, इत्थीओ एगता निमंतेति । एताणि चेव से जाणे, पासाणि विरूवरूवाणि ||४|| पार्श्वे भृशं निषीदन्ति, अभिक्ष्णं पोषवस्त्रं-कामोत्कोचकारि निवसनं शिथीलादिव्य
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy