________________
aaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaad ५९ ]
यैर्विवेकिभिर्नारीसंयोगाः पूजना-कामविभूषा च पृष्ठतः कृता परित्यक्ता, ते सर्वमेतत्-अनुकूलप्रतिकूलोपसर्गकदम्बकं च निराकृत्य सुसमाधिना स्थिता इति ।।१७।। एतत्फलमाहएते ओघं तरिस्संति, समुदं (व) ववहारिणो । जत्थ पाणा विसण्णा सि, कच्चंती सयकम्मुणा ||१८||
एते स्त्रीपरीषहादिजेतार ओधं-संसारसागरं तरिष्यन्ति समुद्रमिव व्यवहारिणो यत्र संसारसागरे प्राणिनो विषण्णा:-निमग्ना आसते ते कृत्यन्ते स्वकर्मणा आत्मानुष्ठितेनेति ।।१८।। उपसंजिहीर्षुराहतं च भिक्खू परिण्णाय, सुव्वते समिते चरे । मुसावायं विवज्जेज्जा, अदिण्णादाणाइ वोसिरे ।।१९।।
तच्च-उपसर्गजयपराजयफलं भिक्षुः परिज्ञाय सुव्रतः समित : सन् चरेत् । मृषावादं विवर्जयेत्, अदत्तादि च-अदत्तादानं च व्युत्सृजेद् आदिग्रहणात् मैथुनादिकं च परिहरे दिति ।।१९।। अथ सर्वप्रधानप्राणातिपातविरतिमाहउड्डमहे तिरियं वा, जे केई तस-थावरा ।। सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहितं ॥२०॥
ऊर्ध्वमधस्तिर्यग्लोके च ये केचन त्रसाः स्थावराश्च सर्वत्र काले विद्वान् विरतिं कुर्यात् । विरतिरेव विरतितो वा शान्तिः तदेव निर्वाणं वाऽऽख्यातमिति ।।२०।। सर्वेषां मूलोत्तरगुणानां फलमुद्देशेनाहइमं च धम्ममादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिते ||२१||
इमं काश्यपेन-श्रीमन्महावीरेण प्रवेदितं धर्ममादाय कुर्यात् भिक्षु : ग्लानस्य वैयावृत्त्यं अग्लान्या समाहितः सन् । इदमुक्तं भवति-कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ।।२१।। अन्यच्चसंखाय पेसलं धम्म, दिट्ठिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएज्जासि ||२२|| त्ति बेमि ।।
संख्याय-ज्ञात्वा पेशलं-मोक्षप्रापकं धर्मं दृष्टिमान्-सम्यग्दर्शनी परिनिर्वृतः कषायोपशमाच्छीतीभूत: सन् उपसर्गान् नियम्य-अतिसय 'निरेकिच्चा' पाठान्तरमाश्रित्य निरा