________________
aadaasakase श्री सूत्रकृताङ्गसूत्रम् assad५५] समाहितः यथासमाधि ग्लानस्य वैयावृत्त्यं कुर्यादिति ।।२०।। किंकृत्वैतद्विधेयमिति दर्शयितुमाहसंखाय पेसलं धम्म, दिट्ठिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएज्जासि ||२१|| त्ति बेमि |
संख्याय-ज्ञात्वा पेशलं दोषशोषकं गुणपोषकं च धर्म तत्त्वतो दृष्टिमान् परिनिर्वृतः शान्तीभूत: उपसर्गान् नियम्य-सोढ्वा आमोक्षाय अशेषकर्मक्षयप्राप्ति यावत् त्वं परिव्रजेरिति ब्रवीमि ।।२१।।
उपसर्ग परिज्ञायास्तृतीयोद्देशकः समाप्तः ।।३।।
|| अथ चतुर्थोद्देशः ॥ अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गाः प्रतिपादितास्तैः साधुर्यदि क्षोभं यायात्तदाऽनेन तस्य प्रज्ञापना प्रतिपाद्यत इत्यस्यादिसूत्रमिदम्आहंसु महापुरिसा, पुदि तत्ततवोधणा । उदएण सिद्धिमावण्णा, तत्थ मंदे विसीयती ||१||
केचनाऽविदितपरमार्था एवम् आहुः-वल्कलचीरितारागणर्षि प्रभृतयो महापुरुषाः पूर्व पञ्चाग्नयादितपोविशेषेण तप्ततपोधना उदकेन शीतोदकपरिभोगेन सिद्धिमापन्ना इत्याकर्ण्य मन्दःअज्ञ: अस्नानादिपरीषहपराजित: तत्र-शीतोदकपरिभोगे विषीदति-लगति निमज्जतीतियावत् । यदिवा तत्र अस्नानव्रते प्रासुकोदकपाने वा विषीदति । न त्वसौ वराक एवमवधारयति, यथातेषां तापसादिव्रतानुष्ठायिनां कुतश्चित् जातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्तिः, न तु शीतोदकपरिभोगादिति ।।१।। किञ्चअभुंजिया णमी वेदेही, रामगुत्ते य भुजिया । बाहुए उदगं भोच्चा, तहा नारागणे रिसी ||२||
___ केचन कुतीथिका: साधुप्रतारणार्थमेवमुचुः यदिवा स्वयुथ्या: शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-अशनादिकम् अभुक्त्वा नमी राजर्षि: विदेही-विदेहदेशीयो रामगुप्तश्च राजर्षिराहारादिकं भुक्त्वा बाहुक ऋषिः तथा नारायण ऋषि: उदकं-शीतोदकादिकं भुक्त्वा सिद्धिं गता इति ।।२।। अपि च