________________
Madaanadaadase श्री सूत्रकृताङ्गसूत्रम् sadaaaaaaad ५६ | आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥३॥
आसिलो देविलो द्वैपायनः पाराशरश्च महर्षयो दकं शीतोदकं बीजानि हरितानि च भुक्तवा सिद्धा इति श्रूयते ।।३ ।। एतदेव दर्शयितुमाहएते पुव्वं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेतमणुस्सुतं ||४||
एते नम्यादयो महर्षयः पुर्वमहापुरुषा आख्यातास्ते इह-आर्हतप्रवचनेऽपि केचन सम्मता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा यथा सिद्धा इत्येतन्मया भारतादौ पुराणे अनुश्रुतं तथा वयमप्येवमेव सिद्धिं साधयिष्याम इति ।।४।। एतदुपसंहारद्वारेण परिहरन्नाहतत्थ मंदा विसीयंति, वाहछिन्ना व गद्दभा । पिट्ठतो परिसप्पंति, पीढसप्पी व संभमे ||५||
तत्र-कुश्रुत्युपसर्गोदये मन्दा विषीदन्ति-शीतलविहारिणो भवन्ति यथा वाहच्छिन्ना वा भारोद्वहनत्रुटिता गर्दभाः पृष्ठसर्पिणो-भग्नगतयो वा अग्न्यादिके सम्भ्रमे प्रणष्टजनस्य पृष्ठतः परिसर्पन्ति नाग्रगामिनो भवन्ति, अपितु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति । एवं मोक्षं प्रति प्रवृत्ता अपि तस्मिन्नेव संसारे अनन्तमपि कालं यावदास्त इति ।।५ ।। अथ मतान्तरं निराकर्तुं पूर्वपक्षयितुमाहइहमेगे उ भासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहियं ॥६॥
इह एके शाक्यादयः स्वयूथ्या वा एवं भाषन्ते, तथाहि-सातं सातेन विद्यते, सुखं सुखेन लभ्यत इत्यर्थः, न च लोचादिकष्टान्मुक्तिरिति । एवं ये तत्र-मोक्षविचारप्रस्तावे भाषन्ते ये च आर्य मार्ग परमं च समाधि-ज्ञानदर्शनचारित्रात्मकं परिहरन्ति ते सर्वे भवोदधौ पर्यटन्तीति ।।६।। अत उपदिश्यतेमा एयं अवमन्नता, अप्पेणं लुपहा बहुं । एतस्स अमोक्खाए, अयहारि व जूरहा ||७||
मा एनं-जैनेन्द्रमार्गम् अवमन्यमाना यूयम् अल्पेन वैषयिकसुखेन बहु-मोक्षसुखं लुम्पथ विध्वंसथ । अपि च-एतस्य ‘सुखं सुखेनैव विद्यत' इत्येतदसदभ्युपगमस्य अमोक्षे-अपरित्यागे