________________
Bassaiachaat श्री सूत्रकृताङ्गसूत्रम् aadbasidd५४ धम्मपण्णवणा जा सा, सारंभाण विसोहिया ।। न तु एताहिं दिट्ठीहिं, पुबमासि पकप्पियं ।।१६।।
यतीनां दानादिनोपकर्तव्यमित्येवंभूता या धर्मस्य प्रज्ञापना देशना सा सारम्भाणांगृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् परवादिमतं दूषयितुं प्रक्रमते-न तु युष्मदीयाभिः एताभिः दृष्टिभिः धर्मदेशनाभिः पूर्वं सर्वज्ञैः प्रकल्पितं-प्ररूपितम् आसीद् इति, यतो न हि सर्वज्ञा एवं प्ररूपयन्ति यथा-असंयतैरेषणाद्यनुपयुक्तैग्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपि च-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्पद्वेषिणश्चेत्यापन्नमिति ।।१६।। अपि चसव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुज्जो वि पगब्भिता ||१७||
___ आजीविका बोटिका वा सर्वाभिः अनुयुक्तिभिः अशक्नुवन्त: स्वपक्षं यापयितुं व्यवस्थापयितुं ततो वादं निराकृत्य परित्यज्य ते भूयोऽपि वादपरित्यागे सत्यपि प्रगल्भिताः धृष्टतां गता इदमुचुः, तद्यथा-अस्माकं परम्परैव प्रमाणमिति ।।१७।। अपि चरागदोसाभिभूतप्पा, मिच्छत्तेण अभिधुता । अक्कोसे सरणं जंति, टंकणा इव पव्वयं ||१८||
रागद्वेषाभिभूतात्मानो मिथ्यात्वेन च अभिद्रुताः परवादिनो वादपराजिताः क्रोधानुगा आक्रोशान् असभ्यवचनादिरूपान् शरणं यान्ति, पराजिता: टङ्कणा:-म्लेच्छा: पर्वतम् इव ।।१८।। किञ्चान्यत्बहुगुणप्पगप्पई, कुज्जा अत्तसमाहिए। जेणऽण्णो ण विरुज्झेज्जा, तेण तं तं समायरे ।।१९।।
वादकालेऽन्यदा वा बहुगुणप्रकल्पानि-हेतुदृष्टान्तादीनि कुर्यात् उपन्यस्येत् आत्मसमाधिक: साधु: येन-उपन्यस्तेन स्वपक्षसिद्धिलक्षण आत्मसमाधिः स्यात् तथा अन्य:परतीर्थिकश्च धर्मश्रवणादौ प्रवृत्तो न विरुध्येत तेन कारणेन तत्तत् अविरुद्धं समाचरेदिति ।।१९।। तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाहइमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिते ॥२०॥
काश्यपेन-श्रीवर्धमानस्वामिना प्रवेदितमिमं धर्ममादाय भिक्षुः स्वत: अग्लानतया