________________
dailad श्री सूत्रकृताङ्गसूत्रम् daa ५२ ]
ये तु ज्ञाता शूरपुरङ्गमाः-शूराणामग्रगामिनः सङ्ग्रामकाले सङ्ग्रामं प्रविशन्तो न ते पृष्ठं वलयादीन् उत्प्रेक्षन्ते, अपित्वेवं मन्यन्ते-किम् अपरमस्माकं भविष्यति ? यदि परं मरणं स्यात् तच्च शाश्वतं यश:प्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति यदिवा मरणात् परं अधिकं किं अस्माकं भविष्यतीति ।।६।। तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्टान्तिकमाहएवं समुट्ठिए भिक्खू, वोसिज्जाऽगारबंधणं । आरंभ तिरियं कट्ट, अत्तत्ताए परिब्बए |७||
____एवं संयमानुष्ठानेन समुत्थितो भिक्षुः व्युत्सृज्य अगारबन्धनम् आरम्भं च तिर्यक्कृत्य-तिरस्कृत्य आत्मत्वाय-कृत्स्नकर्मक्षयाय परिव्रजेदिति ।।७।। उक्तमध्यात्मविषीदनं, साम्प्रतं परवादिवचनमधिकृत्याहतमेगे परिभासंति, भिक्खुयं साहुजीविणं । जे ते उ परिभासंति, अंतए ते समाहिए ||८||
तं साधुजीविनं भिक्षु ये ऐके-गोशालकमतानुसारिण आजीविका दिगम्बरा वा एवं वक्ष्यमाणनीत्या परिभाषन्ते निन्दन्ति ते समाधे: चित्तसमाधानात् सम्यग्ध्यानात् सदनुष्ठानाद् मोक्षाद् वा अन्तके-पर्यन्ते दूरे वर्तन्त इति ।।८।। यत्ते प्रभाषन्ते तद्दर्शयितुमाहसंबद्धसमकप्पा, अन्नमन्नेसु मुच्छिता | पिंडवायं गिलाणस्स, जं सारेह दलाह य ।।९।।
यूयं तु सम्बद्धसमकल्पाः गृहस्थतुल्याऽऽचारा अन्येष्वन्येषु मूर्च्छिता यत् पिण्डपातं भैक्ष्यं ग्लानाय सारयथ-अन्वेषयथ ददध्वं च ।।९।। साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाहएवं तुब्भे सरागत्था, अन्नमन्नमणुव्वसा । नट्ठसप्पहसब्भावा, संसारस्स अपारगा ||१०||
एवं परस्परोपकारादिना यूयं सरागस्था:-सरागस्वभावस्था अन्योऽन्यम् अनुवशा इति नष्टसत्पथसद्भावा अत: संसारस्य अपारगा इति ।।१०।। अयं तावत्पूर्वपक्षः, अस्य च दूषणाया समाभासंप्याक्खू मोक्खविसारए । एवं तुभ पभासद दुषक चेव सेवहा ।।११।।
अथ तान-पान मोक्षवशारदः-मोक्षमार्गप्ररूपको भिक्षुः प्रतिभाषेत, तद्यथा