________________
aaaaadalatakarad श्री सूत्रकृताङ्गसूत्रम् aadaradises ५१ | पराजयं ? कस्यात्र पराजयो भविष्यतीति ।।१।। किञ्चमुहुत्ताणं महत्तस्स, मुहत्तो होति तारिसो । पराजियाऽवसप्पमो, इति भीरू उवेहति ||२||
मुहूर्तानाम् एकस्य वा मुहूर्तस्य अपरो मुहूर्त: कालविशेषलक्षणोऽवसर: तादृशो भवति यत्र विजय: पराजयो वा भवति, तत: पराजिता: चेद् अवसाम इति भीरुः शरणम् उत्प्रेक्षते ।।२।। इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दाटन्तिकमाहएवं तु समणा एगे, अबलं नच्चाण अप्पगं | अणागतं भयं दिस्सा, अवकप्पंतिमं सुयं ||३||
__एवं तु श्रमणा एके-अल्पसत्त्वा आत्मानं यावज्जीवं संयमभारवहनाय अबलं ज्ञात्वा अनागतं च भयं आजीविकाभयं दृष्ट्वा उत्प्रेक्ष्य इदं व्याकरण-गणित-ज्योतिष्क-वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुतम् अधीतं त्राणाय स्यादिति अवकल्पयन्ति ।।३।। यथा ते भयं त्राणं चोत्प्रेक्षन्ते तथाहको जाणति विओवातं, इत्थीओ उदगाओ वा । चोइज्जंता पवक्खामो, न णे अत्थि पकप्पितं ।।४।।
को जानाति संयमाद् व्यवपातं ? किं स्त्रीतः स्त्रीपरीषहात् उदकात् स्नानाद्यर्थमुदकासेवनाभिलाषाद् वा स्यात् ? इत्येवं ते प्रकल्पयन्ति नास्ति नः किञ्चित् प्रकल्पितं पूर्वोपाजितं द्रव्यजातम्, अत: चोद्यमानाः-पृच्छयमानाः परेण प्रवक्ष्यामः अधीतं श्रुतं प्रयोक्ष्याम इत्येवं सम्प्रधार्य ते व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति ।।४।। उपसंहारार्थमाहइच्चेवं पडिलेहंति, वलाइ पडिलेहिणो । वितिगिंछसमावण्णा, पंथाणं व अकोविया ||५||
सङ्ग्रामे प्रविवक्षवो भीरवो वलयादिप्रतिलेखिनो भवन्ति इत्येवं प्रव्रजिता अपि अल्पसत्त्वा विचिकित्सां-चित्तविप्लुतिं समापन्ना व्याकरणादिकं जीवनोपायत्वेन प्रतिलेखयन्ति परिकल्पयन्ति यथा पन्थानं प्रति अकोविदाः पथि चित्तविलमिया विषीदन्ति इति ।।५।। साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाहजे उ संगामकालम्मि, नाता सूरपुरंग ण ते पिट्ठमुवेहंति, किं परं मरणं सिय ई