________________
aadhariddad श्री सूत्रकृताङ्गसूत्रम्
५० तं भिक्षु निमन्त्रयन्ति यथा नीवारेण व्रीहिविशेषेण सूकरमिति ।।१९।। अनन्तरोपन्यस्तवाकॊपसंहारार्थमाहचोदिता भिक्षुचरिया, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला |२०||
भिक्षुचर्यया-दशविधचक्रवालसामाचार्या यदिवा करणभूतया सीदन्तश्चाचार्यादिकैः चोदिताः सन्त: संयमानुष्ठानेनात्मानं यापयितुम् अशक्नुवन्तस्तत्र संयमे मन्दा विषीदन्ति यथा उद्याने मार्गस्योन्नते भागे उत्क्षिप्तमहाभारा दुर्बला वृषभा न निर्वाहका भवन्त्येवं भावमन्दा उत्क्षिप्तपञ्चमहाव्रतभारं वोढुमसमर्थाः पूर्वोक्तभावार्ते: पराभग्ना: संयमं परित्यजन्तीति ।।२०।। किञ्चअचयंता व लूहेण, उवहाणेण तज्जिता । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ।।२१।।
रुक्षेण-संयमेन आत्मानं यापयितुम् अशक्नुवन्त उपधानेन च-तपसा च तर्जिताः सन्तः तत्र-संयमे मन्दा विषीदन्ति यथा उद्याने-उट्टकमस्तके जरगौरिति ।।२१।। एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववण्णा कामेहं, चोइज्जंता गिहं गय ||२२|| त्ति बेमि ।
एवं निमन्त्रणं लब्ध्वा हस्त्यश्वरथादिषु मूर्छिता: स्त्रीषु गृद्धाः कामेषु च अध्युपपन्नाचोद्यमानाः चोदनां सोढुमशक्नुवन्तः प्रव्रज्यां परित्यज्याऽल्पसत्त्वा गृहं गता इति ब्रवीमि ।।२२।।
॥ इति द्वितीयोद्देशकः ॥
|| अथ तृतीयोद्देशकः ।। साम्प्रतं तृतीयोद्देशक: समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकाभ्यामुपसर्गा अभिहिता: तैश्चाध्यात्मविषीदनं भवतीति तदनेनोद्देशेन प्रतिपाद्यत इत्यस्योद्देशकस्यादिसूत्रम्जहा संगामकालम्मि, पिट्ठतो भीरु पेहति । वलयं गहणं नूमं, को जाणेइ पराजयं ||१|| .. यथा सङ्ग्रामकाले व्रजन् कश्चिद्भीरु:आदावेवापत्प्रतिकारहेतुभूतं पृष्ठतो वलयंवलयाकारं गर्तापरिक्षेपं, गहनं-वनं, नूम-गिरिगुहां वा प्रेक्षते यतः स एवं मन्यते को जानाति