________________
saksiaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaas २४ शय्यासु भक्तपाने च अन्तश: यावज्जीवं सम्यगुपयोगवता भाव्यमिति ।।११।। पुनरपि चारित्र-शुद्ध्यर्थं गुणानधिकृत्याहएतेहिं तिहिं ठाणेहिं, संजते सततं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ।।१२।।
__एतेषु-अनन्तरोक्तेषु त्रिषु स्थानेषु संयतः सन् सततं मुनिः उत्कर्ष-मानं, ज्वलनंक्रोधं, नूमं-मायां, मध्येऽन्तर्भवतीति मध्यस्थं-लोभं च विवेचयेत्-आत्मनः पृथक्कुर्यादिति । इदं त्वत्र ध्येयं माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ।।१२।। साम्प्रतं सर्वोपसंहारार्थमाहसमिते उ सदा साहू, पंचसंवरसंवुडे । सितेहिं असिते भिक्खू, आमोक्खाए परिवएज्जासि ।।१३।। त्ति बेमि ।
पञ्चमिः समितिभिः समित एव सदा साधुः पञ्चमहाव्रतोपेतत्वात् पञ्चसंवरसंवृतः सितेषु-गृहस्थेषु असितः अनवबद्धः पङ्काधारपङ्कजवद् भिक्षुः आमोक्षाय-कृत्स्नकर्मक्षयाय परिव्रजेस्त्वमिति ब्रवीमि ।।१३।।
।। इति सूत्रकृताङ्गे समयाख्यं प्रथमाध्ययनं समाप्तम् ।।
॥ अथ वैतालीयाख्यं द्वितीयमध्ययनं प्रारभ्यते ।।
अस्य चायमभिसंबन्धः इहानन्तराध्ययने प्रतिपादितान् स्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातमिदमध्ययनमपि विदारकं, यदिवा वैतालीयं छन्दोविशेषमत्राध्ययन इति वैतालीयं नामाध्ययनमिदम् । शाश्वतमपीदमध्ययनं भगवताऽऽदिनाथेनाष्टापदपर्वतोपरि व्यवस्थितेन भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्याङ्गारकदाहकदृष्टान्तं प्रदर्श्य न कथञ्चिज्जन्तोर्नोगेच्छा निवर्तत इत्यर्थगर्भ प्रतिपादितं तत् श्रुत्वा ते सर्वेऽपि प्रभुपुत्रा:प्रव्रजिताः । एवंभूतस्यास्याध्ययनस्य प्रथमोद्देशकस्यादिसूत्रमिदम्संबुजझह किं न बुज्झह ? संबोही खलु पेच्च दुल्लभा । णो हूवणमंति रातिओ, णो सुलभं पुणरवि जीवियं ||१||
धर्मे संबुध्यध्वं, किं न बुध्यध्वं ? अकृतधर्मचरणानां प्रेत्य जन्मान्तरे संबोधि:धर्मावाप्ति: दुर्लभैव यतो नैव पुनरुपनमन्ति रात्रयः, न ह्यतिक्रान्तो यौवनादिकाल: पुनरावर्तत इति भावः । न च सुलभं पुनरपि संयमप्रधानं जीवितं, यदिवाऽऽयुस्रुटितं सत् संधातुं न