________________
aadaadebachchedadadit श्री सूत्रकृताङ्गसूत्रम् achchancharak१८] दुःखसमन्वितश्चेति ।।६।। किंचसयंभुणा कडे लोए, इति वुत्तं महेसिणा । मारेण संथुता माया, तेण लोए असासते ||७||
स्वयं भवतीति स्वयंभूस्तेन स्वयंभुवा कृतोऽयं लोकः तथाहि-स्वयंभूः विष्णुरन्यो वा, स चैक एवादावभूत, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूत् । अपि च तेन स्वयंभुवा लोकं निष्पाद्यातिभारभयाद् यमाख्यो मारो व्यधायि, तेन मारेण संस्तुता कृता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य मृतिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः अशाश्वत इति महर्षिणोक्तमिति ।।७।। अपि चमाहणा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अयाणंता मुसं वदे ||८||
ब्राह्मणाः श्रमणाश्चैके-पौराणिका आहुः-अण्डकृतं जगत् तथाहि-यदा पदार्थशून्योऽयं संसार आसीत्तदा असौ-ब्रह्मा तत्त्वमकार्षीत्-अप्स्वण्डमसृजत्, तस्माच्च क्रमेण जातं जगदेतच्चराचरमिति । ते च ब्राह्मणादयः परमार्थम् अजानन्त एवं मृषा वदन्ति ।।८।। अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाहसएहिं परियाएहिं, लोयं बूया कडे ति ये । तत्तं ते ण विजाणंती, ण विणासि कयाइ वि ।।९।।
स्वकैः पर्यायैः अभिप्रायैः लोकोऽयं कृत इत्येवं ये अब्रुवन् ते तत्त्वं न विजानन्ति, यतोऽयं लोको द्रव्यार्थतया न विनाशी निर्मूलत: कदाचिदपि अपितु नित्य इति, यदिवा ‘णायं णासि कयाइ वि' इतिपाठमाश्रित्य नायं लोको नासीत् कदाचिदपि, अपि त्वयं लोकोऽभूद् भवति भविष्यति च, तथा चोक्तम्-“दव्वतो णं लोगे कयाइ णासि जाव णिच्चे ।। इत्यादि (भग. श. ११ उ. १० सू ४२०) ।।९।। अथ तेषामज्ञानफलदिदर्शयिषयाहअमणुण्णसमुप्पादं, दुक्खमेव विजाणिया । समुप्पादमयाणंता, किह नाहिंति संवरं ||१०||
मनोज्ञ:-संयमः, न मनोज्ञ: अमनोज्ञ:-असंयमस्तस्मादुत्पादो यस्य दुःखस्य तदमनोज्ञसमुत्पादमेव दुःखं विजानीयात् एवं सति अनन्तरोक्तवादिनो दुःखस्य समुत्पादमजानन्तः सन्त ईश्वरादेर्दुःखस्योत्पादमिच्छन्तः कथं दुःखस्य संवरं-दुःखप्रतिघातहेतुं ज्ञास्यन्ति ? तच्चाजानन्तः कथं दु:खोच्छेदाय यतिष्यन्ते ? यत्नवन्तोऽपि च नैव दु:खोच्छेदनमवाप्स्यन्ति,