________________
Bacasasad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa१६ दृशा इत्यर्थः ।।३० ।। अस्यैवार्थस्योपदर्शकं दृष्टान्तमाहजहा आसाविणिं णावं, जातिअंधो दुरुहिया । इच्छेज्जा पारमागंतुं, अंतरा य विसीयति ||३१||
अस्राविणीं-सच्छिद्रां नावं यथा जात्यन्ध आरुह्य इच्छति पारम् आगन्तुं-प्राप्तुं, परं नावश्चास्राविणीत्वेनोदकप्लुतत्वात् अन्तरा जलमध्ये विषीदति-निमज्जति तत्रैव च पञ्चत्वमुपयातीति ।।३१।। साम्प्रतं दार्टान्तिकयोजनार्थमाहएवं तु समणा एगे मिच्छद्दिडी अणारिया । संसारपारकंखी ते संसारं अणुपरियटॅति ||३२||
॥बितिओ उद्देसओ सम्मत्तो ।। एवं तु श्रमणा एके-शाक्यादयो मिथ्यादृष्टयः अनार्याः संसारपारकाक्षिणोऽपि सन्तस्ते स्वशासनस्यानिपुणत्वात् संसारमेव अनुपर्यटन्तीति ब्रवीमि ।।३२ ।।
। इति प्रथमाध्ययने द्वितीयोद्देशकः । ।। अथ प्रथमाध्ययने तृतीयोद्देशक : प्रारभ्यते ।।
अस्य चायमभिसंबन्धः-आद्ययोरुद्देशकयो: कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहापि तेषामाचारदोषः प्रदर्श्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्जं किंचि वि पूतिकडं, सड्डीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवती ||१||
यत्किञ्चिद् आहारजातं पूतिकृतम् आस्तां तावदाधाकर्मिकं तदपि श्रद्धिना-श्रद्धावता आगन्तुकान् यतीनुद्दिश्य ईहितं-निष्पादितं, तच्च सहस्रान्तरितमपि यो भुञ्जीत स द्विपक्षमेवगृहस्थपक्षं प्रव्रजितपक्षं च यदिवा ईर्यापथ: सांपरायिकं च, अथवा पूर्वबद्धा निकाचिताद्यवस्था: कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, इत्येवं द्विपक्षं सेवन्ते, किं पुन: य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते ? ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः ।।१।। इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाहतमेव अविजाणंता, विसमंमि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ।।२।। उदगस्सऽप्पभावेणं, सुक्कंमि घातमिति उ ।। ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही ||३||