________________
damadad श्री सूत्रकृताङ्गसूत्रम् Back १५ ] नुमतयः प्राणिव्यपरोपणं प्रति न विद्यते तथा भावविशुद्धया अरक्तद्विष्टबुद्ध्या कर्मोपचयाभावाच्च निर्वाणमभिगच्छति ।।२७।। भावशुद्धया प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहपुत्तं पिया समारंभ, आहारट्ठमसंजए । भुंजमाणो य मेधावी, कम्मुणा नोवलिप्पति ||२८||
पुत्रम् असंयत:-गृहस्थ: पिता समारभ्य-व्यापाद्य आहारार्थं भावविशुद्धया तत्पिशितं भुञ्जानोऽपि तथा मेधाव्यपि-संयतोऽपि कर्मणा नोपलिप्यते । 'पुत्तं पि ता समारब्भ' इति पाठमाश्रित्य कस्मिञ्चिद्देशकाले शाक्यसिंहेनापि पोत्रिणं-सूकरं समारभ्य तत्पिशितं भुक्तमासीदिति श्रूयते तन्न्यायपथमवतारणार्थमपीत्थं तेषां प्रतिपादनं संभाव्यत इति ।।२८।। साम्प्रतमेतद्दूषणायाहमणसा जे पउस्संति, चित्तं तेसिं न विज्जती । अणवज्जमतहं तेसिं, ण ते संवुडचारिणो ||२९||
मनसा ये प्रद्विषन्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितंयथा केवलमन:प्रद्वेषेऽपि अनवद्यं कर्मोपचयमान इति, तत्तेषाम् अतथ्यम्-असत्यं यतो न ते संवृतचारिणो मनसोऽशुद्धत्वात्, तथाहि-‘एवं भावशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एकस्य प्राधान्यमभ्यधायि, तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापार: कर्मबन्धायेत्युक्तं भवति, तर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततेव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, तथा स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत् सावद्य'मित्यनेनेति । तदेवं मनसो क्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञान' मित्यादि तत् सर्वं प्लवत इति । यदप्युक्तं 'पुत्रं पिता समारभ्ये' त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद् व्यापादयति, एवम्भूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इति । यच्च कृतकारितानुमतिरूपमादानत्रयं भवताभिहितं तज्जैनेन्द्रमतलवास्वादनमेवाकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिति ।।२९।। अधुनैतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाहइच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिता । सरणं ति मण्णमाणा, सेवंती पावगं जणा ||३०||
इत्येताभिश्च दृष्टिभिर्वादिनः सातागौरवनिश्रिता इदमस्मदीयं दर्शनं शरणमिति मन्यमाना विपरीतानुष्ठानतया सेवन्ते पापमेवं वतिनोऽपि सन्तो जना इव जना: प्राकृतपुरुषस