________________
ॐॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम्
०१०७
परस्य गृहस्थस्याऽमत्रं भाजनं तत्र परामत्रे अन्नपानं न भुञ्जीत मुनिः कदाचिदपि तथा परवस्त्रम् गृहस्थस्य वस्त्रं अचेलोऽपि वस्त्ररहितोऽपि सन् न भुञ्जीत पूर्वकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवात् तत् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञया संयमविराधकत्वेन परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २० ।। तथा
आसंदी पलियंके य, णिसिज्जं च गिहंतरे ।
संपुच्छणं च, सरणं च तं विज्जं परिजाणिया ||२१||
आसंदी आसनविशेष:, पर्यङ्कः शयनविशेष: गृहस्यार्न्तमध्ये गृहयोर्वा मध्ये निषद्याम् उपवेशनम्, तत्र च संप्रच्छनं कुशलादिप्रच्छनम् आत्मीयशरीरावयवानां वा पुञ्छनम् तथा स्मरणं पूर्वक्रीडितस्य तद् एतत् सर्वं विद्वान् परिजानीयात्- ज्ञपरिज्ञयाऽनर्थायेति परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २१ ।। अपि च
जसं कित्तिं सिलोगं च जा य वंदणपूयणा ।
"
सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ||२२||
यश कीर्तिं श्लोकं श्लाघा च या च राजादिभ्यो वन्दना पूजना तथा सर्वस्मिन् लोके ये कामा: इच्छामदनरूपाः तद् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञयाऽपकारितया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २२ ।। किञ्चान्यत्
जेहं णिव्वहे भिक्खू, अन्न-पाणं तहाविहं । अणुप्पदाणमन्नेसिं, तं विज्जं परिजाणिया ||२३ ॥
येन अन्नपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षया अविशुद्धेन वा इह अस्मिल्लोके संयमयात्रादिकं दुर्भिक्षरोगातङ्कादिकं वा निर्वहेद् निर्वाहयेद्वा तद् अन्नपानं द्रव्यकालाद्यपेक्षया तथाविधं कल्प्यं गृह्णीयात् । तदन्नपानादेश्वान्यस्मै साधवे अनुप्रदानं कुर्यात् । तथा तेषाम् अन्नपानादीनां अनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेत् । तत् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति ।। २३ ।। अथैतत्सर्वं यदुपदेशेन कुर्यात्तद्दर्शयितुमाह
एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतणाणदंसी से, धम्मं देसितवं सुतं ||२४||
एवं अनन्तरोक्तया रीत्या उदाहृतवान् उक्तवान् निर्ग्रन्थ : महावीर : महामुनिः अनन्तज्ञानदर्शनी स भगवान् धर्मं चारित्रलक्षणं तथा श्रुतं जीवादिपदार्थसंसूचकं देशितवा