SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१०६ तनं-कथनं निमित्तकथनमित्यर्थः, यदिवा लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेण आयतनानि-निर्णयानि तेषां कथनं, तथा सागारिक: शय्यातरस्तस्य पिण्डम् आहारं, यदिवा सागारिकपिण्डमिति सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा तद् एतत् सर्वं विद्वान् परिजानीयात्-ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।।१६।। किञ्चान्यत् अट्ठापदं ण सिक्खेज्जा, वेधादीयं च णो वदे । हत्थकम्मं विवादं च, तं विज्जं परिजाणिया ।।१७॥ ___ अर्यते इति अर्थो धनधान्यादिकः पद्यते गम्यते येनार्थस्तत्पदं शास्त्रजम् अर्थार्थपदं चाणक्यादिकम् अर्थशास्त्रं तन्न शिक्षेत, यदिवा अष्टापदं द्युतक्रिडाविशेषस्तं न शिक्षेत नापि पूर्वशिक्षितमनुशीलयेत् । वेधो-धर्मानुवेधस्तस्मादतीतम् अधर्मप्रधानं वचो न वदेत् । यदिवा वेध इति वस्त्रवेधो द्युतविशेषस्तद्गतं वचनमपि नो वदेत्, आस्तां तावत् क्रीडनम् । हस्तकर्म प्रतीतं यदिवा हस्तक्रिया-परस्परं हस्तव्यापारप्रधान: कलहस्तम् । तथा विरुद्धवादं विवादं तत् एतत् सर्वं विद्वान् परिजानीयात् पापहेतुतया परिज्ञाय परिहरेदिति ।।१७।। किञ्चपाणहाओ य छत्तं च, णालियं वालवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ||१८|| उपानही काष्ठपादुके, आतपादि निवारणाय छत्रं, नालिकां द्युतविशेष, वालैः मयूरपिच्छै: व्यजनकं वालव्यजनकं, परेषां गृहस्थानां सम्बन्धिनी सावधक्रियां परक्रियाम् तथा अन्योऽन्यक्रियां परस्परनिष्पन्नां क्रियां यदिवा परक्रिया नाम नाऽन्योऽन्यस्य पादे आमृज्याद्वा प्रमुज्याद्वा यथा आचाराङ्गस्य षष्ठे सप्तके, अन्योऽन्यक्रिया नाम एषोऽपि एतस्य पादे आमृष्टि वा रञ्जयति अयमपि अस्य । तत् एतत् सर्वं विद्वान् परिजानीयात् पापकर्मतया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।।१८।। तथाउच्चारं पासवणं, हरितेसुण करे मुणी । वियडेण वा वि साहुट्ट, णायमेज्ज कयाइ वि ।।१९।। ___उच्चारं मलोत्सर्ग प्रस्रवणं कायिका हरितेषु बीजेषु अस्थण्डिले वा न कुर्यात् मुनिः आस्तामविकटेन अप्रासुकेन विकटेनापि प्रासुकेनापि पानीयेन संहृत्य अपनीय हरितानि बीजानि वा नाचामेत् न निर्लेपनं कुर्यात् कदाचिदपीति ।।१९।। किञ्चपरमत्ते अन्नपाणं च, ण मुंजेज्ज कयाइ वि। . परवत्थमचेलो वि, तं विज्जं परिजाणिया ||२०||
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy