________________
श्री सूत्रकृताङ्गसूत्रम्
००.०.० १०३ श्रृणुत, पाठान्तरं वा 'जणगा तं सुणेह मे' जायन्त इति जनास्त एव जनकास्तेषां सम्बोधनम् हे जनका ! तं धर्मं श्रृणुत यूयमिति ।। १ ।। धर्मप्रतिपक्षभूतः अधर्मस्तदाश्रितान् दर्शयितुमाहब्राह्मणाः क्षत्रिया वैश्याश्चाण्डाला अथ बोक्कसाः तद्यथा - ब्राह्मणेन शुद्रायां जातो निषादो ब्राह्मणेनैव वैश्यायां जातः अम्बष्ठः, तथा निषादेनांबष्ठ्यां जाता बोक्कसाः, एषिका : मृगलुब्धका हस्तितापसाश्च मांसहेतोर्मृगान् हस्तिनश्चैषन्ति, तथा कन्दमूलफलादिकं च, ये चान्ये पाखण्डिनो नानाविधैरुपायै भैक्ष्यमेषन्ति अन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका उच्यन्ते । तथावैशिका वणिजः शूद्रा : कृषीवलादयः आभीरजातीयाः, ये चान्ये आरम्भनिश्रिता: तेषां परिग्रहनिविष्टानां जमदग्निकृर्तवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्धते यत आरम्भसम्भृता: जीवो - पमर्दष्टाः कामा:, अत एव न ते कामाः दुःखविमोचका भवन्तीति ।। २ - ३ ।। किञ्चान्यत्आहन्यन्ते यस्मिन् स आघातो मरणं तत्र कृत्यं आघातकृत्यम् अग्निसंस्कारादिकम् आधाय कृत्वा ज्ञातयः पुत्रकलत्रादयः अन्येऽपि विषयैषिणः ते मृतस्य वित्तं हरन्ति स्वीकुर्वन्ति । स तु द्रव्योपार्जकः कर्मी पापकर्मवान् स्वकृतैः कर्मभिः कृत्यते छिद्यते पीड्यत इतियावत् ।।४।। वित्तस्य भागहरा ज्ञातयो न त्राणाय भवन्तीत्याह- :
माता पिता हुसा भाया, भज्जा पुत्ता य ओरसा ।
णालं ते तव ताणाए, लुप्पंतस्स सकम्मुणा ॥५॥
माता पिता स्नुषा पुत्रवधूः भ्राता भार्या पुत्राश्चौरसा : स्वनिष्पादिता: ‘नालं’ ते सर्वे स्वकर्मणा लुप्यमानस्य तव त्राणाय न भवन्तीति ।। ५ ।। एवं सतिं किं कुर्यादित्याह
एयमद्वं सपेहाए, परमट्ठाणुगामियं ।
निम्ममो निरहंकारो, चरे भिक्खू जिणाहितं ॥६॥
स्वजना न त्राणायेति एनमर्थं संप्रेक्ष्य विचार्य परमार्थ: मोक्षस्तमनुगच्छतीति परमार्थानुगामिक: ज्ञानादिस्तं परमार्थानुगामिकं जिनाख्यातं निर्ममो निरंहङ्कारः सन् भिक्षुः चरेद् अनुतिष्ठेदिति ।।६।। किञ्च
चेच्चा वित्तं च पुत्ते य, णायओ य परिग्गहं ।
चेच्चाण अंतगं सोयं निरवेक्खो परिव्वए ॥ ७ ॥
त्यक्त्वा वित्तं च पुत्रांश्च ज्ञातींश्च स्वजनान् परिग्रहं त्यक्त्वा णकारो वाक्यालङ्कारे अन्तकं विनाशकं शोकं स्रोतो वा मिथ्यात्वाऽविरत्यादिलक्षणं परित्यज्य भिक्षुः निरपेक्ष: सन् मोक्षाय परिव्रजेदिति ।।७।। एवं प्रव्रजितो धनस्वजनादीननपेक्षमाणः अहिंसादिषु प्रयतेत, तत्राऽहिंसाप्रसिद्ध्यर्थमाह–