________________
aadatdaist श्री सूत्रकृताङ्गसूत्रम् aaaaaad[१०२ व्यम् । अतो न नैव श्लोकम् आत्मप्रसंशात्मकं प्रवेदयेत् प्रकाशयेत्, तपोऽनुष्ठानस्य फल्गुताऽऽपतेरिति ।।२४।। अपि चअप्पपिंडासि पाणासि, अप्पं भासेज्ज सुब्बते । खंतेऽभिनिबुडे दंते, वीतगेही सदा जते ।।२५।।
अल्पपिण्डाशी अल्पभोजी, एवं पानाशी, अल्पं भाषेत सुव्रतः क्षान्तः दान्तः अभिनिर्वृतः शान्त: विगतगृद्धिः आशंसारहित: सदा यतेत संयमानुष्ठान इति ।।२५।। तथाझाणजोगं समाहट्ट, कायं विउसेज्ज सवसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएज्जासि ॥२६।। त्ति बेमि ।।
ध्यानयोगं समाहृत्य समादाय कायं भक्तपरिज्ञादिना व्युत्सुजेत् सर्वशः । तथा तितिक्षाम् अध्यासनं परमां प्रधानां ज्ञात्वा आमोक्षाय शरीरमोक्षं कृत्स्नकर्मक्षयलक्षणं वा मोक्षं यावत् परिव्रजे: संयममनुपालयेरिति ब्रवीमि ।।२६।।
|| वीर्याख्यमष्टममध्ययनं समाप्तम् ।
|| अथ नवमं धर्माध्ययनम् ।। इहानन्तराध्ययने बालवीर्यं पण्डितवीर्यं च प्रपिपादितम्, अत्रापि तदेव पण्डितवीर्य धर्म प्रति यदुद्यमं विद्यते ततो धर्म: प्रतिपाद्यतेकतरे धम्मे अक्खाते माहणेण मतीमता । अंजुंधम्मं अहातच्चं जिणाणं तं सुणेह मे ||१|| माहणा खत्तिया वेस्सा, चंडाला अदु बोक्कसा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिता ||२|| परिग्गहे निविट्ठाणं, वेरं तेसिं पवड्ढई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ।।३।। आघातकिच्चमाधातुं नायओ विसएसिणो। अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं कच्चति ||४||
___ श्रीजम्बू: सुधर्मस्वामिनं पृच्छति-कतरः कीदृशो धर्म: आख्यातो मतिमता श्रीवर्धमानस्वामिना ? इति पृष्टः सुधर्मस्वाम्याह तं ऋजु धर्मं यथावस्थितं जिनानां कथयतो मम