________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
अतिक्कमं ति वायाए, मणसा वि ण पत्थए । सव्वतो संवुडे दंते, आयाणं सुसमाहरे ||२०||
महाव्रतानाम् अतिक्रमं पीडोत्पादनं मानावष्टब्धतया परतिरस्कारं वा वाचा मनसाऽपि न प्रार्थयेत् । यदिवा प्राणातिपातमधिकृत्याह-अतिक्रमं त्रिभिर्मनोवाक्कायैः करणकारणानुमतिभिश्च पाताय दुःखोत्पादनायेति त्रिपाताय मनसाऽपि नाभिलषेदित्यर्थः । तथा - सर्वतः संवृतो दान्तः सन् मोक्षस्य आदानम् उपादानं ज्ञानादिकं सुसमाहरेत् सुष्ठु आददीतेत्यर्थः ।। २० ।। किञ्चान्यत्
कडं च कज्जमाणं च, आगमेस्सं च पावगं ।
सव्वं तं णाणुजाणंति, आतगुत्ता जिइंदिया ॥२१॥
వరం
साधूनुद्दिश्य यदपरैः कृतं च क्रियमाणं च आगमिष्यत् करिष्यत् च पापकं कर्म तत् सर्वं आत्मगुप्ताः जितेन्द्रियाः साधवः नानुजानन्ति नानुमोदन्त इति ।। २१ ।। अन्यच्चजे या बुद्धा महाभागा, वीरा असम्मत्तदंसिणो । असुद्धं तेसि परक्कतं, सफलं होइ सव्वसो ॥२२॥
ये च केचन बालवीर्यिणस्तत्त्वाऽनवबोधाद् अबुद्धा: महाभागा: लोकपूज्याः वीराः सुभटाः परम् असम्यग्दर्शिन: मिथ्यादृष्टयः तेषां पराक्रान्तं चेष्टितं सनिदानत्वाद् अशुद्धं भवानुबन्धित्वाच्च तत् कर्मबन्धं प्रति सफलं भवति सर्वशः । सर्वं तेषां तपःप्रभृतिकं कर्मबन्धाय भवतीत्यर्थः ।।२२।। उक्तविपरीतमाह
जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो ।
सुद्धं तेसिं परक्कतं, अफलं होति सव्वसो || २३॥
ये केचन पण्डितवीर्यवन्तस्तत्त्वबोधाद् बद्धा: महाभागा : देवानामपि पूज्याः कर्मवीदारणाद् वीराः सम्यगदर्शिन: तेषां पराक्रान्तम् अनुष्ठितं निर्निदानत्वात् शुद्धं संसारानुबन्धिकर्मबन्धं प्रति च अफलं भवति सर्वशः । सर्वं तेषां संयमतपोऽनुष्ठानं मोक्षार्थं भवति संयमस्याऽनाश्रवत्वात् तपसश्च निर्जराफलत्वादिति ।। २३ ।। किञ्चान्यत्
सिं पितवोऽसुद्धो, निक्खंता जे महाकुला ।
जं नेवऽन्ने वियाणंति, न सिलोगं पवेदए ||२४||
ये केचन महाकुला : इक्ष्वाक्वादिकुलप्रसूताः निष्क्रान्ताः प्रव्रजिताः तेषामपि यत्पूजासत्काराद्यर्थं तपः तद् न शुद्धम् । यत् च तपो नैवान्ये दानश्राद्धादयो विजानन्ति तथा कर्त