________________
ॐaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaa१०० न्यत्जहा कुम्मे सअंगाई, सए देहे समाहरे। एवं पावाइं मेधावी, अज्झप्पेण समाहरे ।।१६।।
___ यथा कुर्मः स्वाङ्गानि शिरोधरादीनि स्वके देहे समाहरेद् गोपयेत्, एवं मेधावी पापानि अध्यात्मना धर्मध्यानादिभावनया समाहरेद् उपसंहरेत् । संलिखितकायः पण्डितमरणेनात्मानं समाहरेदित्यर्थः ।।१६।। संहरणप्रकारमाहसाहरे हत्थ-पादे य, मणं सदियाणि य । पावगं च परीणामं, भासादोसं च तारिसं ||१७||
____ पण्डितमरणे शेषकाले वा हस्तौ पादौ चाऽकुशलात्, मनश्चलव्यापारेभ्यः, पञ्चेन्द्रियाणि च शब्दादिविषयेभ्यः, पापकं परिणामंचैहिकामुष्मिकाशंसारूपं, भाषादोषं च तादृशं पापरूपं संहरेत् निवर्तयेदिति ।।१७।। अपि चअणु माणं च मायं च, तं परिण्णाय पंडिए । सातागारवणिहुते, उवसंतेऽणिहे चरे ||१८|| ..
चक्रवर्त्यादिना पूज्यमान: अणुम् अपि मानं मायां च उपलक्षणात् क्रोधलोभावपि न विदधीत, अपि तु पण्डितो ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिज्ञाय तन्निवृत्तिं कुर्यात् । पठ्यते च-'अतिमाणं मायं चैत्यादि सुगमम् । तथा-निधुतसातागारव: प्राकृतत्वेन पदव्यत्ययात् त्यक्तसातागारव: उपशान्तः निभं कपटं तद् न विद्यते यस्य सः अनिभः निष्कपट: सन् संयमं चरेत् । 'उड्डमहे तिरियं वा जे पाणा तसथावरा । सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहियं ।।१।।' इत्ययं श्लोक: टीकायामुपलभ्यते, न तु मूलादर्श उत्तानार्थश्च । चूर्णी दीपिकायां च ‘सुतं मे इहमेगेसिं, एवं वीरस्स वीरिअंइत्युत्तरार्धं पठ्यते, तथा च-श्रुतं मया इह मनुष्यजन्मनि एकेषां तीर्थकरादीनां वाक्यं यथा-वीरस्य एतदेव कषायविजयरूपवीर्यं वीरत्वमिति ।।१८।। किञ्चपाणे यणाइवातेज्जा, अदिण्णं पि य णादिए। सादियं ण मुसं बूया, एस धम्मे वुसीमतो ।।१९।।
प्राणिनां च प्राणान् नातिपातयेत्, तथा परेण अदत्तमपि नाददीत, तथा-सह आदिनामायया सादिकं समायं मृषावादं परवञ्चनार्थं न बूयात् । एषः अनन्तरोक्तो वक्ष्यमाणश्च धर्मः श्रुतचारित्रात्मक: वश्यस्य आत्मवशगस्य वश्येन्द्रियस्येत्यर्थः ।।१९।। अपि च