________________
odaddiciariest श्री सूत्रकृताङ्गसूत्रम् addeddadak०४] पुढवाऽऽऊ अगणि वाऊ तण रुक्ख सबीयगा । अंडया पोय-जराऊ-रस-संसेय-उब्भिया ||८|| एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही ।।९।
__ कण्ठ्यम् । अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यासः । विद्वान् एतत् षड्जीवनिकायस्वरूपं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरीज्ञया च मनोवाक्कायैः एतेषु षट्सु कायेषु नारम्भी न च परिग्रही स्यादिति ।।८-९।। शेषव्रतान्यधिकृत्याहमुसावायं बहिद्धं च, उग्गहं च अजाइयं । सत्थादाणाइं लोगंसि, तं विज्जं परिजाणिया ||१०||
___ मृषावादं, बहिद्धं-मैथुनपरिग्रहौ तत्र वर्तमानोऽतीव धर्माद् बहिर्भवतीति, अवग्रहं चाऽयाचितम् अदत्तादानम्, एतानि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते, तथा एतान्येव मृषावादादीनि आदानानि कर्मोपादानकारणानि अस्मिन् लोके भवन्ति । तद् एतत् सर्वं-विद्वान् परिजानीयात् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति ।।१०।। किञ्चान्यत्पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतः कषायपरिहारार्थमाहपलिउंचणं च भयणंच, थंडिल्लुस्सयणाणि य । धूणाऽऽदाणाइं लोगंसि, तं विज्जं परिजाणिया ||११||
परि-समन्तात् कुञ्च्यन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत् परिकुञ्चनं माया तथा भज्यते-प्रतीक्रियते सर्वत्राऽऽत्मा येन स भजनो लोभ: तथा यदुदयेन ह्यात्मा वपुर्वा सदसद्विवेकविकलत्वात् च स्थण्डिलवत् भवति स स्थण्डिलः क्रोधः, यस्मिंश्च सत्यूचं श्रयति जात्यादिना दध्मातः पुरुष उतानीभवति स उच्छ्रयो मानः, छान्दसत्वान्नपुंसकलिङ्गता मदस्थानां च बहुत्वाद् तत्कार्यस्यापि मानस्य बहुत्वमतो बहुवचननिर्देश इति उच्छ्रायनानि, एतानि परिकुञ्चनादीनि अस्मिन् लोके आदानानि कर्मबन्धकारणानि वर्तन्ते इति प्रत्येकं धूनीहि-त्यज । तद् एत विद्वान् परिजानीयात् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याचक्षीतेति ।।११।। अथोत्तरगुणानाश्रित्याहधोयणं रयणं चेव , वत्थीकम्म विरेयणं । वमणंजण पलिमंथं, तं विज्जं परिजाणिया ।।१२।।
धावनं हस्तपादवस्त्रादेः रञ्जनम् अपि तस्यैव, तथा बस्तिकर्म अनुवासनारूपं तथा