________________
समारम्भाः' क्रियाविशेषा ये प्रागुक्ता: अतीतानागतवर्तमानभेदेन कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति । परिज्ञा च ज्ञप्रत्याख्यानभेदाद्विधा, तत्र ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सवैः कर्मसमारम्भैतिं भवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादनहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमण-हेतूपदर्शनपुरस्सरमपायान् प्रदर्शितुमाह- यदिवा यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह- अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिशाओ अणु दिसाओ अणुसंचरइ, सव्वाओ दिसाओ सव्वाओ अणुदिसाओ साहेति ।।सू०८॥
‘अपरिण्णाये'त्यादि योऽयं पुरिं शयनात्पूर्णः सुखदुःखानां वा पुरुषोजन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कर्मानेनेत्यपरिज्ञातका , खलुरवधारणे, अपरिज्ञातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद्, अपरिज्ञातात्मापरिज्ञातका , खलुरवधारणे, अपरिज्ञातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति: यश्चापरिज्ञातकर्मा स सर्वा दिश: सवाश्चानुदिशः ‘साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां चोपसङ्ग्रहार्थम् ।।८।। स यदाप्नोति तदर्शयति
___ अणेगरूवाओ जोणीओ संधेइ (संधावइ), विरुवरूवे फासे पडिसंवेदेइ ।।सू०९ ।।
- अनेक संकटविकटादिकं रूपं यासां तास्तथा, यौतिमिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासु ता योनयः-प्राणिनामुत्पत्ति
श्री आचारांग सूत्रम्
(०४७)