________________
तीर्थकृद्व्याकरण (कृत्प्रतिपादित) माकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे त्विदमुदाहरणम् - मल्लिस्वामिना षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्म्मत्वात्प्रतिबुद्धा विशिष्टंदिगागमनविज्ञानं च सञ्जातं, उक्तं च- 'किं थ (च) तयं पम्हुट्ठे जं च तया भो ! जयंतपवरंमि । वुच्छा समयनिबद्धं देवा ! तं संभरह जातिं ॥१॥' (किमथ तद्विस्मृतं यच्च तदा भो जयन्तप्रवरे । उषिताः निबद्ध - समयं देवास्तां स्मरत जातिम् ॥ १ ॥ ) इति गाथात्रयतात्पर्य्यार्थः ॥ ४ ॥
साम्प्रतं प्रकृतमनुस्त्रियते - यो हि सोऽहमित्यनेनाहङ्कारज्ञाने - नात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपाततं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थत: आत्मवादीति सूत्रकृद्दर्शयति
1
से आयावादी लोयावादी कम्मावादी किरियावादी । सू०५ ।। 'स' इति यो भ्रान्तः पूर्वं नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्त्तादिलक्षणोपेतमात्मानमवैति (नं वेत्ति), स इत्थंभूतः ‘आत्मवादी’ति आत्मानं वदित्तुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽत्मानभ्युपैति सोऽप्यनात्मवाद्यैव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवा - न्तरसंक्रान्तिर्न स्यात्, सर्वथा नित्यत्वेऽपि ‘अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्य' मितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात्, सर्वथा क्षणिकत्वेपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः - प्राणिगणस्तं वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती' ति लोकः-चतुर्दशरज्ज्वात्मकः प्राणिगणो वा, तत्रापतितुं शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च (तत्रैव) जीवास्ति
श्री आचारांग सूत्रम्
(088)
-