________________
हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उड्ढा । एया अट्ठारसवो पण्णवगदिसा मुणेयव्वा ॥ ५४ ॥ एवं पकप्पिआणं दसह अट्ठण्ह चेव य दिसाणं । नामाई वुच्छामो जहक्कमं आणुपुव्वीए || ५५ ।। पुव्वा य पुव्वदक्खिण दक्खिण तह दक्खिणावरा चेव ।
अवरा य अवरउत्तर उत्तर पुव्वुत्तरा चेव ॥५६॥ सामुत्थाणो कविला खेलिज्जा खलु तहेव अहिधम्मा । परियाधम्मा य तहा सावित्ती पण्णवित्ती य ।। ५७ ।। हेट्ठा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाइं नामाइं पण्णवगस्सा दिसाणं तु ।। ५८ ।। एताः सप्त गाथा: कण्ठ्याः, नवरं द्वितीयगाथायां सर्व्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ।। साम्प्रतमासां संस्थानमाहसोलसवी तिरियदिसा सगडुद्धीसंठिया मुण्णेयव्वा । दो मल्लगमूलाओ उड्ढे अ अहेवि य दिसाओ ।। ५९ ।।
षोडशापि तिर्यग्दिशः शकटोर्द्धिसंस्थाना बोद्धव्या:, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उर्ध्वाधोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुध्नाकारे गच्छन्त्यौ च विशाले भवत इति ।। आसां सर्वासां तात्पर्य्यं यन्त्रकादवसेयं, तच्चेदम् (४) भावदिग्निरूपणार्थमाह
मणुया तिरिया काया तहऽग्गबीया चउक्कगा चउरो । देवा नेरइया वा अट्ठारस होंति भावदिसा ।। ६० ।।
-
मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्च्छनजाः कर्मभूमिजा अकर्म्मभूमिजाः अन्तरद्वीपजाश्चेति, तश तिर्यञ्चो द्वीन्द्रिया स्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायश्चत्वारः, तथाऽग्र (१) मूल (२) स्कन्ध (३) पर्व (४) बीजाश्चत्वार एव, एते षोडश देवनार - कप्रक्षेपादष्टादश, एभिर्भावैर्भ-वनाज्जीवो व्यपदिश्यत इति भावदि
श्री आचारांग सूत्रम्
(०३२)