________________
तद्यथा-लोहीनिहस्तुभायिकाअश्वकर्णी-सिंहकर्णीशृङ्गबेर (रा) मालुकामूलककृष्णकन्दसूरणकन्दककोलीक्षीर-काकोलीप्रभृतयः ।। सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याह__ अग्गबीया मूलबीया खंधबीया चेव पोरबीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥१३० ।।
तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्यरणिकादयः स्कन्धबीजा:, इक्षुवंशवेत्रादय: पर्वबीजाः, बीजरुहा: शालिव्रीह्यादय, सम्मूर्च्छनजा: पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवा: षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ।। किं लक्षणा: पुन: प्रत्येकतरवो भवन्तीत्यत आहजह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी ।
पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥१३१ ।।
यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेष:-सर्जरसादिस्तेन मिश्रितानां 'वर्त्तिता' वलिता वर्त्तिः तस्यां च व्रतौ प्रत्येकप्रदेशा: क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्या-नुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घात:, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुगलोदयमिश्रिताः जीवा, पश्चिमार्द्धन गाथाया उपन्यस्त-दृष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति । अस्मिन्नेवार्थे दृष्टान्तान्तरमाहजह वा तिलसक्कुलिया बहुएहिं तिलेहिं मेलिया संती । - पत्तेयसरीराणं तह हंति सरीरसंघाया ॥१३२॥
यथा वा तिलशष्कुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ।। साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह
श्री आचारांग सूत्रम्
(१०)