________________
किञ्च
से भि. जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहंसि सीओदमं परिभाइत्ता नीहट्ट वलइज्जा, तहप्प पडिग्गहगंपरहत्थंसि वापरपायंसि वा अफासुयं जाव नोप., से य आहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिज्जा से परिग्गहमायाए पाणं परिट्ठविज्जा, ससिणिद्वाए वा भूमीए नियमिज्जा। से. उदउल्लं वा ससिणिद्धं वा पडिग्गह नो आमज्जिज्जा वा २, अह पु. विगओदए मे पडिग्गहए छिन्नसिणेहे तह. पडिग्गहं तओ. सं. आमज्जिज्जा वा जाव पयाविज्ज वा। से भि. गाहा. पविसिउकामे पडिग्गहमायाए गाहा., पिंड. पविसिज्ज वा नि., एवं बहिया विचारभूमि विहारभूमिं वागामा दूइज्जिज्जा, तिबदेसियाए जहा विइयाए वत्थेसणाए नवरं इत्थपडिग्गहे, एयं खलु तस्स. जसबढेहिं सहिए सया जएज्जासि तिमि ।।१५४ ।।
पाएसणा समत्ता ।। स भिक्षुर्वा यावद् गृहपतिकुलं पिण्डप्रतिज्ञया प्रविष्टः सन् स्यादेवम् अनाभोगप्रत्यनीकतादिना तथाहि - तस्य भिक्षोः पर आहृत्य आनीय अन्तःपतद्ग्रहं शीतोदकं परिभाज्य विभागीकृत्य निर्दृत्य निःसार्य दद्यात् तथाप्रकारं पतद्ग्रहं सशीतोदकं परहस्ते वा परपात्रे वाऽप्रासुकं यावन्नो प्रतिगृह्णीयात्, तच्च शीतोदकं कदाचित् प्रतिगृहीतं स्यात् तर्हि क्षिप्रमेव दातुर्भाजने एव उदके संहरेद मुछेत्। अनिच्छतस्तस्य दातुः स भिक्षुः पतद्ग्रहमादाय कूपादौ समानजातीयोदके पानं परिष्ठापयेत्, कूपायभावे सस्निग्धायां वा भूमौ नियच्छेत् संयोजेत्। स भिक्षुः उदकाई वा सस्निग्धं वा पतद्ग्रहं नो आमृज्याद वा यावत्प्रमृज्यादा आतापयेद्वा प्रतापयेद्वा । स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः पतद्ग्रहमादाय गृहपतिकुलं पिण्डप्रतिज्ञया प्रविशेद्वा निष्क्रामेद्वा एवं बहिर्विचारभूमि वा विहारभूमि वा ग्रामानुग्रामं वा द्रवेत्। अथ पुनस्तीव्रदेशिकं वा वर्ष वर्षन्तं प्रेक्ष्येत्यादि। तीव्रदेशिकायां यथा द्वितीयायां वस्त्रैषणायां तथा सर्वं नेयम् नवरमत्र पतद्ग्रहम् एवं खलु तस्य भिक्षोः सामग्र्यं यत् सर्वार्थः सहितः सदा यतस्वेति ब्रवीमि ||१५४।।
॥पात्रैषणा समाप्ता ।। ॥ षष्ठाध्ययनं समाप्तम् ।।
आचारागसूत्रम्
९०