________________
तह जाएज्जा जाव पडि, चउत्था पडिमा ४ ।
इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्य परिहृत्य अथ भिक्षुर्जानीयात् चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः पात्रमेषितुं तत्र खलु इमा प्रथमा प्रतिमा-स भिक्षुर्वा उद्दिश्य २ पात्रं याचेत् तद्यथा- अलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा तथाप्रकारं पात्रं स्वयं वा याचेत् परो वा तस्मै दद्यात् प्रासुकमेषणीयमिति मन्यमानो लाभे सति यावत् प्रतिगृह्णीयाद् इति प्रथमा प्रतिमा १ । अथाऽपरा द्वितीया प्रतिमा-स भिक्षुर्वा प्रेक्ष्य पात्रं याचेत् तद्यथा-गृहपतिं वा कर्मकरीं वा स पूर्वमेवाऽऽलोचयेद् वदेद् - आयुष्मन् भगिनि वा! दास्यसि मे इतः अन्यतरत् पात्रं, तद्यथा - अलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा, तथाप्रकारं पात्रं स्वयं यावत् प्रतिगृह्णीयादिति द्वितीया प्रतिमा २ । अथाऽपरा तृतीया प्रतिमा - स भिक्षुस्तत्र यत्पुनः पात्रं याचेत् स्वाङ्गिकं परिभुक्तप्रायं वा वेजयंतियं द्वित्रेषु पात्रेषु पर्यायेण उपभुज्यमानं वा तथाप्रकारं पात्रं स्वयं वा यावत् प्रतिगृह्णीयादिति तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमा - स भिक्षुः उज्झितधार्मिकं पात्रं याचेद् यच्चान्ये बहवः श्रमणाः यावन्नो अवकाङ्क्षन्ति तथाप्रकारं स्वयं याचेद् यावत् प्रतिगृह्णीयादिति चतुर्थी प्रतिमा ४ । स भिक्षुर्वा तत्र यानि पुनः पात्राणि विरूपरूपाणि महाधनबन्धनानि तद्यथा अयोबन्धनानि वा यावत् चर्मबन्धनानि वाऽन्यतराणि तथाप्रकाराणि महाधनबन्धनानि अप्रासुकानि नो प्रतिगृह्णीयात् ।
-
इच्चेइयाणं चउण्हं परिमाणं अन्नयरं पडिमं जहा पिंडेसणाए । से णं एयाए एसणाए एसमाणं पासित्ता परो वइज्जा, आउ. स. ! एज्जसि तुमं मासेण वा जहा बत्थेसणाए, से परो नेता व आ. भ. ! आहरेयं पायं तिल्लेण वा घ. नव. बसाए वा अन्भंगित्ता वा तहेब सिणाणादि तहेव सीओदगाई कंदाई तहेब । से णं परो ने. - आउ. स. ! मुहत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेंसु वा उवक्खडेंसु बा, तो ते वयं आउसो. ! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे विन्ने समणस्स नो सुट्टु साहु भवइ, से पुब्बामेब आलोइज्जा-आउ॰ भइ॰! नो खलु में कप्पर आहाकम्मिए असणे वा ४ भुत्तए बा०, मा उबकरेहि मा उवक्खजेहि, अभिकंखसि मे बाउं एमेव वलयाहि । से सेवं बयंतस्स परो असणं वा ४ उबकरिता उवक्खडिता सपाणं सभोयणं परिग्गहं वलइज्ज तह. पजिग्गहं अफासुयं जाव नो पडिगाहिज्जा । सिया से परो उबणित्ता पडिग्गहं निसिरिज्जा, से पुब्बामे .. आउ भ.! तुमं चेव णं संतियं परिग्गहगं अंतोअंतेण पडिलेहिस्सामि, केवलि. आयाण. अंतो पडिग्गहगंसि पाणाणि वा बीया. हरि., अह भिक्खूणं पु. जं पुब्वामेव पडिग्गहं अंतोअंतेणं पडि. सअंडाई सब्बे आलावगा भाणियव्वा जहा बत्थेसणाए, नाणतं तिल्लेण वा घए. नव बसाए वा सिणाणादि जाव अन्नयरंसि वा तहप्पगा. थंडिलंसि पडिलेहिय २ पम. २ तओ संज. आमज्जिज्जा, एवं खलु जएज्जासि त्ति बेमि । सू० १५२ ।।
इत्येतासां चतसृणां प्रतिमानामन्यतरां प्रतिमां प्रतिपद्यमानो वा पूर्वप्रतिपन्नो वा नैवं वदेत्, तद्यथामिथ्या प्रतिपन्नाः खलु एते भगवन्तः, अहमेकः सम्यक् प्रतिपन्न इत्यादि पूर्ववन्नेयम् यथा पिण्डैषणायां
आचाराङ्गसूत्रम्
८८