________________
संख-सिंगपा. दंतपा, चेलपा. सेलपा. चम्मपा. अत्रयराइं वा तह, विरूवरूवाइं महद्वणमुल्लाइं पायाइं अफासुयाइं नो० ।
भिक्षुर्वा २ अभिकाङ्क्षेत् पात्रमेषितुम्, स यत्पुनः पात्रं जानीयात् तद्यथा - अलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा, तथाप्रकारं पात्रं यो निर्ग्रन्थस्तरुणो यावत् स्थिरसंहननः स एकं पात्रं धारयेत् न द्वितीयम् जिनकल्पिकमाश्रित्येदं, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत् । स भिक्षुर्वा २ परं अर्धयोजनमर्यादायाः पात्रप्रतिज्ञया नो अभिसन्धारयेद् गमनाय । स भिक्षुर्वा २ तत्र यत् पुनर्जानीयाद् अस्वप्रतिज्ञया निर्ग्रन्थप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्येत्यादि १ । एवं बहून् साधर्मिकान् समुद्दिश्य प्राणिनः ४ समारभ्येत्यादि २ । एवं एकां साधर्मिणीं समुद्दिश्य ३। एवमेव बह्वीः साधर्मिणीः समुद्दिश्य ४ । यथा पिण्डैषणायां चत्वार आलापकाः तथा नेयाः, पञ्चमश्चालापको बहून् श्रमणब्राह्मणादीन् प्रगण्य २ तथैव पूर्ववन्नेयः । इदं च यथोच्चारयितव्यं तथा साक्षाद्दर्शयति, तथाहि - स भिक्षुर्वा यत्पुनर्जानीयाद् - असंयतो गृहस्थो भिक्षुप्रतिज्ञया एकं साधर्मिकमुद्दिश्येत्यादि चत्वार आलापकाः, पञ्चमश्च पुनर्बहून् श्रमणब्राह्मणादीन् समुद्दिश्येत्यादि यावत् पात्रमविशोधिकोटि यथा तथा न कल्पते यथा वस्त्रैषणाऽऽलापकः तद्वन्नेयः - आधाकर्मादिदोषदुष्टत्वाद् यावन्नो प्रतिगृह्णीयाद् इति । तथा स भिक्षुर्वा २ यत्पुनर्जानीयाद् - भिक्षुप्रतिज्ञया पात्रं क्रीतं वा धौतं वा रक्तं वा घृष्टं वा मृष्टं वा सम्प्रधूमितं वा, तथाप्रकारं पात्रम् अपुरुषान्तरकृतम् अनेषणीयम् अप्रासुकं यावन्नो प्रतिगृह्णीयात्, अथ पुनर्जानीयात् पुरुषान्तरस्वीकृतं यावद् एषणीयं प्रासुकमिति प्रतिगृह्णीयादिति पूर्ववन्नेयं विशोधिकोटिपात्रसूत्रम् ।
-
स भिक्षुर्वा २ तत्र यानि पुनः पात्राणि जानीयाद् विरूपरूपाणि महाधनमूल्यानि तद्यथाअयःपात्राणि वा त्रपुपात्राणि वा ताम्रपात्राणि वा सीसकपात्राणि वा हिरण्यपात्राणि वा सुवर्णपात्राणि वा रीरीकपात्राणि पित्तलपात्राणि हारपुडपात्राणि लोहपात्राणि मणि - काच- कांस्यपात्राणि शङ्ख- श्रृङ्गपात्राणि दन्तपात्राणि चेलपात्राणि वस्त्रपात्राणि शैलपात्राणि पाषाणनिष्पन्नानि चर्मपात्राणि अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महाधनमूल्यानि पात्राणि अप्रासुकानि लाभे सति नो प्रतिगृह्णीयात् । भिक्खूसे जाण पाया. विरूव. महद्वृणबंधणारं, तं. अयबंधणाणि वा जाब चम्मबंधणाणि वा, अन्नयराइं तहप्प. महवणबंधणारं अफा。नो प. । इच्चेयाइं आयतणाई उवाइक्कम्म, अह भिक्खू, चउहि पडिमाहि पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा - सेभिक्खू उद्दिसिय २ पायं जाएज्जा, तं. अलाउयपायं वा ३ तह. पायं सयं वाणं जाइज्जा जाव पड. पठमा पडिमा १ । अहावरा. से. पेहाए पायं जाइज्जा, तं. गाहावई वा कम्मकरीं बा से पुव्वामेव आलोइज्जा, आउ. भ. ! दाहिसि मे इत्तो अन्नयरं पादं तं。-लाउयपायं बा ३, तह॰ पायं सयं जाब पडि, दुच्चा पडिमा २ । अहा. से भि० से जं पुण पायं जाणिज्जा संगइयं वा बेजइयंतियं वा तहप्प पार्य संयं वा जाव पडि, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा से भि. उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकंखंति
आचाराङ्गसूत्रम्
८७