________________
चाऽदत्तहारिणं प्रतिपथे प्रेक्ष्य वस्त्रस्य निदानाय निमित्तं न तेभ्यो भीत उन्मार्गेण गच्छेद् यावन् नो मार्गत उन्मार्गे सङ्क्राम्येद्, नो गहनं वा वनं वा दुर्गं वाऽनुप्रविशेद्, नो वृक्षमारोहेद्, नो महति महालये उदके कायं व्युत्सृजेद्, न वाटं वा शरणं वा शस्त्र वा काङ्क्षेद्, अल्पोत्सुकस्ततः संयत एव ग्रामानुग्रामं द्रवेत् ।
से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिडिया गच्छेज्जा, गो तेसिं भीओ उम्मग्गेण गच्छेज्जा जाव गामा. वूइज्जेज्जा से भि. वूइज्जमाणे अंतरा से आमोसगा पडियागच्छेज्जा, ते णं मोसगा एवं बवेज्जा आउसं.! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए, णाणत्तं वत्थपडियाए, एयं खलु जइज्जासि त्ति बेमि । सू० १५१ ।।
·
।। वत्थेसणा समत्ता ।।
भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र विहम् अटवीप्रायः पन्थाः स्यात्, स यत् पुनर्विहं जानीयाद् - अस्मिन् खलु विहे बहव आमोषकाः चौरा वस्त्रप्रतिज्ञया सम्पिण्डिता गच्छेयुः, न तेभ्यो भीत उन्मार्गेण गच्छेद् यावद् ग्रामानुग्रामं द्रवेत् । स भिक्षुर्द्रवन् अन्तरा तत्र आमोषकाः प्रत्यागच्छेयुः, ते चामोषकाः चौरा एवं वदेयुः - आयुष्मन् ! आहर आनय एतद्वस्त्रं देहि निक्षिप, तन्नो दद्यान्नो निक्षिपेद्, नो वंदित्वा २ याचेद् इत्यादि पूर्ववन्नेयम् यथा ईर्याध्ययने, नानात्वं वस्त्रप्रतिज्ञया, एवं खलु तस्य भिक्षोः सामग्र्यमिति यतस्वेति ब्रवीमि ।। १५१ ।।
।। वस्त्रैषणा समाप्ता ।।
आचाराङ्गसूत्रम्
अथ पात्रैषणाख्यं षष्ठमध्ययनम्
सम्प्रति षष्ठमारभ्यते इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोक्तेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, स च पिण्डः पटलकैर्विना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इति पात्रैषणाध्ययनम् अस्य चादिसूत्रम् -
सेभिक्खू वा २ अभिकंखिज्जा पायं एसित्तए, से जं पुण पावं जाणिज्जा, तंजहाअलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिज्जा नो विइयं । से भि. परं अनुजोयणमेराए पायपडियाए नो अभिसंधारिज्जा गमणाए । से भि. से जं. अस्सिं पडियाए एवं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहने समण. पगणिय २ तहेव । से भिक्खू वा २ अस्संजए भिक्खुपडियाए बहवे समणमाहणे. वत्थेसणाऽऽलावओ। से भिक्खू बा २ से जाई पुण पायाइं जाणिज्जा विरुवरुवाइं महद्वणमुल्लाइं, तं. - अयपायाणि वा तउपायाणि तंबपाया. सीसगपाया. हिरण्णपा. सुवण्णपा. रीरिपाया. हारपुडपा. मणि-काय - कंसपाया.
-
८६