________________
भिक्खू वा २ गामा. वृहज्जमाणे अंतरा से विरूवरूवाणि पच्चंतिगाणि वस्सुगाययणाणि मिलक्खूणि अणारियाणि दुस्सन्नप्पाणि दुप्पन्नवणिज्जाणि अकालपडिवोहीणि अकालपरिभोईणि सइ लाठे विहाराए संथरमाणेहिं जाणवएहिं नो विहारवटियाए पवज्जिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं वाला अयं तेणे, अयं उत्थरए, अयं ततो आगएतिकट्टतं भिक्खू अक्कोसिज्ज वा जाव उद्दविज्ज वा वत्थं प. कं. पाय. अच्छिंविज्ज वा भिंविज्ज वा अवहरिज्ज वा परिट्ठविज्ज वा, अह भिक्खूणं पु. जंतहप्पगाराई विरू. पच्चंतियाणि वस्सुगा. जाव विहारवतियाए नोपवज्जिज्ज वा गमणाए, तओ संजया. गा. वू. ।।सूत्र-११५।।
__ भिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र यदि विरूपरूपाणि विविधानि प्रात्यन्तिकानि म्लेच्छमण्डलानि दस्युकाऽऽयतनानि चौराणां स्थानानि म्लेच्छानि म्लेच्छप्रधानानि अनार्याणि दुःसंज्ञप्यानि दुःप्रज्ञापनीयानि अकालप्रतिबोधीनिरात्रादावपि मृगयादौ गमनसम्भवाद अकालपरिभोजीनि सन्ति तदा सतिलाढे आर्यदेशविशेषे विहारस्थाने वा विहाराय सत्सु अन्येषु चजनपदेषु नो विहारप्रतिज्ञया तेषु म्लेच्छस्थानेषु प्रपद्येत गमनाय, केवली ब्रूयात्, आदानमेतत् - ते च बालाः अज्ञाः एवमूचुः - अयं स्तेनः, अयमुपचरकः चरोऽयं ततः - अस्मच्छत्रुग्रामाद् आगत इति कृत्वा तं भिक्षुमाक्रोशेयुर्वा यावद उपद्रवेयुर्वा वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वाऽऽच्छिन्धुर्वा भिन्धुर्वाऽ-पहरेयुर्वा परिष्ठापयेयुर्वा । अथ भिक्षुः पुनर्यत् तथाप्रकाराणि विरूपरूपाणि प्रात्यन्तिकानि दस्युकाऽऽ-यतनानि यावद विहारप्रतिज्ञया नो प्रपद्येत वा गमनाय, ततस्तानि परिहरन् संयत एव ग्रामानुग्रामं द्रवेत् ।।११५।।
तथा
से भिक्खू वा २ हज्जमाणे अंतरासे अरायाणिवा गणरायाणिवा जुवरायाणिवा दोरज्जाणि वा वेरज्जाणि वा विरुद्धरज्जाणि वा सइ लाठे विहाराए संय. जण. नो विहारवटियाए., केवलीवूया-आयाणमेयं, तेणं वाला. तंचेवजाव गमणाए तओसं. गा. दू. सूत्र-११६ ।।
स भिक्षुर्वा २ द्रवन् यत्पुनरेवं जानीयाद् - अन्तरा तस्य अराजानि यत्र राजा मृतस्तानि स्थानानि वा गणराजानि सामन्तो वा सेनापतिर्वा राजा यत्र वा युवराजानि नाद्यापि भवति राज्याभिषेको यत्र वा द्विराज्यानि द्वे राज्ये यत्र वा वैराज्यानि राज्ञि विरक्ताः प्रधानादयो यत्र वा विरुद्धराज्यानि वैरिराज्यं यत्र वा सति लाढे यापनीये विहाराय सत्सु जनपदेषु नो विहारप्रतिज्ञया प्रतिपद्येत गमनाय, केवली ब्रूयाद - आदानमेतत्, तेच बालास्तदेव यथाऽनन्तरसूत्रे यावद गमनाय ततः संयतो ग्रामानुग्राम द्रवेत् ।।११६|| किञ्च -
से भिक्खू वा २ गा. दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा एगाहेण वा दुवाहेण वा तिआहेण वाचउआहेण वा पंचाहेण वा पाउणिज्जानोपाउणिज्ज वा तहप्पगारं विहं अणेगाहगमणिज्जं सइ लाठे जाव गमणाए, केवली बूया-आयाणमेयं,
भाचारागसूत्रम्