________________
एवम् अग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम् अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
जे दीहलो सत्थस्स खेयण्णे से असत्थस्स खेयण्णे, जे असत्थस्स खेयण्णे से दीहलो सत्थस्स खेयण्णे ॥३३॥
यो दीर्घलोकशस्त्रस्य
पृथिव्यादिशस्त्रस्य अग्नेः खेदज्ञः
ज्ञायकः
सोऽशस्त्रस्य संयमस्य खेदज्ञः, यः अशस्त्रस्य संयमस्य खेदज्ञः स दीर्घलोकशस्त्रस्य - अग्नेः खेदज्ञ इति । ॥३३॥
-
कैः पुनरिदमेवमुपलब्धमित्याह
वीरेहिं एवं अभिभूय दिट्ठ संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं ॥३४॥
संयतैः सदा यतैः सदा अप्रमत्तैर्वीरैः- तीर्थकृद्गणधरैः एतद् अग्निशस्त्रं ज्ञानावरणीयादीनि अभिभूय दृष्टमिति ||३४||
तम् निश्चिनोति यथा
-
-
ये प्रमादवशया अग्निशस्त्रं न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह
जे पत्ते गुणट्ठीए से हु दंडेति पवुच्चइ ॥३५॥
यः प्रमत्तो रन्धनाद्यग्निगुणार्थी स खलु प्राणिनां दण्डहेतुत्वाद् दण्ड इति प्रोच्यत इति ||३५|
यतश्चैवं ततः किं कर्तव्यमित्यत आह
तं परिणाय मेहावी इयाणि णो जमहं पुव्वमकासी पमाएणं ॥ ३६ ॥
-
-
अग्निकायसमारम्भं दण्डफलं परिज्ञाय मेधावी तत्परिहारं इदानीं न करोमि यदहं पूर्वमकार्षं प्रमादेनेति ||३६||
अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारंभइ अण्णेहिं वा अगणिसत्थं समारंभावेइ, अण्णे वा अगणिसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए, तं से अबोहियाए, से तं संबुज्झमाणे, आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं इहमेगेसि णायं
श्री. आचाराङ्गसूत्रम् (अक्षरगमनिका) *
११