SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् भिलाषं महता दानेन प्रत्यहं पूरयन्नासीत् । ततः क्षीरनीरप्रभैः सद्दानकर्मजातैर्जगडूकीर्तिसञ्चयैस्त्रिलोकीयं धवलीकृता । तदनु यशो मत्यां स्वभार्यायां प्रीतिमतिनाम्नी पुत्रीमतिरूपवतीं धृतौ मुदमिव श्रीजगडूरुदपादयत्। तत्कुलकमलराजहंसी सा पुत्री हिमांशुकलेव क्रमशः परिवर्द्धमाना रतिरिव रूपलावण्यसम्पन्ना कस्य मनः कलया गिरा गत्या च नो जहे? अथ तारुण्यश्रिया शोभमानामेनां कन्यां यशोदेवाय सद्गुणगणालङ्कृतवराय ददौ। स च तत्पाणिपीडनादूर्ध्वमचिरादेव मृत्युमवाप । 'अहो! कालस्य गतिर्बलीयसी वर्त्तते एष प्रतिकूलतामुपगतो लोकस्य शुभस्थानेऽशुभं जनयति।' इह जगत्यां स्वानुकूलमिच्छतामपि जनिजुषां सकला अपीच्छाः कस्यापि फलवत्यो नो जायन्ते । प्राणिनो हि संसारेऽत्र सुखमेव कामयन्तेऽनवरतम् । क्रियन्ते चाऽहर्निशं सुखानुभूतेरेव विचारणाः । अथापि समेषामदृष्टस्य पार्थक्येन ते सर्वेऽपि जीवाः शुभाऽशुभमदृष्टफलमाप्नुवन्ति । अर्थाद्यस्य यादृशं भाग्यं वर्वर्त्ति स पुमांस्तादृगेव फलमासुमीष्टे । दैवं हि लोके सर्वतो बलवदस्ति, एतदग्रे शक्तिमतामपि पुंसां काचिच्छक्तिर्नैव स्फुरति । एतत्प्रातिकूल्यादेवाष्टमः सुभूमनामा चक्रवर्त्ती चतुरङ्गचमूसहितः सपरिवार एव लवणोदधौ निमग्नतामैत्। अमुष्य दैवस्य प्रतिकूलत्वादेव द्वादशो ब्रह्मदत्तचक्रवर्त्यपि कुतश्चिदेकस्मादाभीरादन्धतामैषीत्तमाम् । अपि च तद्विपर्ययादेव सा स्वर्णमयी द्वारिकापि क्षणाद् भस्मसादजायत। येन पुरुषोत्तमेन त्रिखण्डाप्येषा जगती नैजेनाऽतुलविक्रमेण करगतीचक्रे, सेवन्ते चानवरतं यमिह सुपर्वाणोऽपि, स्थीयते च यस्य सेवायां वशंवदीभूय षोडशसहस्रमाण्डलिकैर्भूपैः, किलाऽऽसीच्च यस्य विष्णोः प्रेयसीनां द्वात्रिंशत्सहस्रमनन्यमनसाम्, इत्थम्भूतस्यापि विश्वम्भरस्य विष्णोर्विधिवैपरीत्ये प्रान्तसमये पातुं 81
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy