SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् चतुष्षष्टिकलापरिमण्डिता सती - शिरोमणिर्महौजसोऽतिविनीतान् सद्गुणाकरान् जगडू - राज- पद्माभिधेयास्तनयानजीजनत्। एभिः पुत्रैस्तत्कुलं सूज्ज्वलं शुशुभे । तत्राग्रजो जगडू नामा महाभाग्यशाली जगज्जनानां मनस्तोषकरं गुणसञ्चयमकार्षीत् । अथ पितरि स्वर्गाङ्गनाऽऽलिङ्गनाऽऽरम्भतत्परे सति प्रौढकुल भारधुरन्धरो जगडूरेव सर्वं गृहकृत्यं कर्त्तुमलगत्। ततः प्रीतिसुखावहाभ्यां भ्रातृभ्यां भूषितोऽसौ महत्या समृद्धया युक्तो धरातलेऽस्मिन् विधुरिव सर्वेषां सौख्यं जनयामास। अमुष्य रम्भातिलोत्तमोर्वश्यादिरूपविजित्वरी 'यशोमती' नाम्नी शीलशालिनी पत्न्यभूत् । ततः कनीयान् राजाख्यो बन्धू 'राजल्लदेवी' भार्यामतिरूपवतीं सतीमासाद्य सुखं स्वैरं बुभुजे । तदनु पद्मस्य पद्माख्या, सुरेन्द्रस्य शचीव, चन्द्रमसो रोहिणीव स्वीयतानवसुकृतशतलब्धाऽतिरम्यसुषमानिचयेन रतिं ह्रेपयन्ती ललनाजनमूर्धन्या भार्याऽभवत् । अथ सदा वितरणशाली पुण्यशाली कृती जगडूस्तुच्छमेतद्धनमगणयन् प्रावृषि वारिवाह इव सकलार्थिभ्यो दानं ददाति स्म । अथान्यदा नगराद् बहिः स कमपि पशुपालकमजाश्चारयन्तमलोकत। तत्रावसरे स्वयूथमध्यगतामेकां मनोहरां ग्रीवाबद्ध - मणिमजामालोक्य स मनस्यचिन्तयत्- 'अहो ! सर्वश्रीदायकः सद्भाग्यलभ्योऽसौ मणिर्यदि मम गेहे भवेत्तर्हि मामकाः सर्वे मनोरथाः परिपूर्णा भवेयुः' इत्यवधार्य तस्मै पशुपालकाय विंशतिमुद्रां दत्त्वा मणियुतां तामजां निजसदनं निनाय। अथाऽजाकण्ठात्तमाकृष्य लक्ष्मीप्रदं मणि स्वसद्मनि स धीमान् प्रच्छन्नतया प्रत्यहमानर्च। अथैतत्प्रभावात्तस्य जगडूकस्य गेहे शुक्ले शशिनः कलेव लक्ष्मीरखिला प्रावर्द्धत । तदनु चिन्तामणिरिव सोऽर्थिनाम 80
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy