________________
श्री जगडूशाह-चरित्रम् रिन्दुकान्तमणिमयनिलयो यूनां निशायां रतिश्रमोत्थितं खेदमपाहरत्। यत्र कामिनीनां वदनेन्दुमण्डलीयलावण्यपीयूषमधिकं निपीयानङ्गः साङ्गतामवापेव प्रतिभाति। यत्र भाग्यशालिनां श्रीमतां सदने विचारयुक्ता काचन क्रीडाशुकी 'सखीव भर्तुः कण्ठालिङ्गनसुखामृतेन वियोगाग्निसन्तसं हृदयं सिञ्च, विद्युद्विलासचपलं दुरापमिदं नवयौवनं सफलीकुरुष्व' इत्थं चिरमानिनी कामिनी शिक्षयति। लोकानां यत्र देवेषु सद्गुरुषु च महीयसी भक्तिरस्ति। एवं दम्भलोभमदमत्सरैरुज्झिताः सदा सुकृतमतयो जना विलसन्ति। यत्र पुर्या सुपात्रदत्तनिजवित्तराशिः समस्तदोषविमुक्तः कृतधर्मपोषः सौजन्यधन्यः कलितोच्छयशोराशिः समस्तो लोको विभाति। तत्रैव सुकृती श्रीमालवंशावतंसकः परिवारयुतः परमर्धिकः श्रीसोल नामा महाश्रेष्ठी निवसति। निजकरनिकरैराकाशं सुधाकर इवाऽयं तमोऽपहैः शीतलैर्निर्मलैर्गुणसमूहैरात्मकुलं भूषयामास। तस्य प्रेयसी धर्मपत्नी लक्ष्मीरासीत्। सा च प्रशस्तोदारगुणशालिनी 1. सोलश्रेष्ठिनो वंशपरम्परा त्वित्थम्-जगद्विदिते श्रीमालमहावंशे विशुद्धमतिमान्
महापराक्रमी 'वीयदु' नाम महेभ्यो बभूव। अयं हि व्यापारबलेनाऽमितां लक्ष्मीमर्जित्वा भूयस्सु जिनालयदानशालासङ्घयात्रावापीकूपारामादिविविधपुण्यकार्येषु निजोपार्जितां लक्ष्मी योजयन् जगति निर्मलं यशःकदम्बकमचिनोत्। तत्पुत्रो 'वरणाग' नामाऽभवत्। सोऽपि यौवने वयसि पितेव धर्मरसिको व्यापारे बहुधनानि लब्ध्वा कन्थकोटनगरमागत्य न्यवसत्। पुनरसौ कल्पलतेव दीनानां दारिद्रयं निराकुर्वाणः शत्रुञ्जयादितीर्थयात्रां विधाय सर्वत्र नै सुयशः स्तोमं व्यतनोत्। अस्य वासाभिधानः सुतनयो जातः। अमुना च बहुविधानि शासनोन्नतिकराणि धर्मकार्याणि कृत्वा स्वकीयं जन्म साफल्यं निनाय। पारिजात-सन्तान-कल्पवृक्ष-मन्दार-हरिचन्दनैरेतैः पञ्चभिः सत्कल्पवृक्षसदृशैः, वीसल-वीरदेव-नेमि-चाण्डू-वत्स इति पञ्चभिः सत्पुत्रैर्वासश्रेष्ठी कामप्यनिर्वचनीयां शोभामधत्त। एषु वीसलस्य लक्षसुलक्षण-सोल-सोहीति नामानश्चत्वारः पराक्रमिष्णवः पुत्रा उदपद्यन्त। तेषां सोलश्रेष्ठी विशेषद्रव्यसमुपार्जनाय भद्रेश्वरनगरे समागत्य प्राधान्येन न्यवात्सीत्।
79