SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्री अघटकुमार - चरित्रम् कुल श्रीवल्लीमण्डपं पुत्रं देहि । यतः - तं विना मनुष्यजन्माप्यवकेशिवद् विफलं प्रतिभाति । यदाह - 'अपुत्रस्य गृहं शून्यमित्यादि ' तच्छ्रुत्वा यक्षेशोऽजल्पत्। वत्स ! विषादं मा गाः । कल्पवृक्षवन्मयि कामदे सुप्रसन्ने सति तव दुरापमपि सुलभमेवास्ति । प्रभाते च मन्दिरमागत्य मदङ्कस्थितोऽघटाभिधानो मत्पुत्रो गृहीतव्यस्त्वया, स हि निखिलराजलक्षणलक्षितो महाप्रभावशाली वसुधापतिर्भवितेति निगद्य स यक्षेशोऽदृश्यतामैत्। तत्रावसरे स मनस्येवमचिन्तयत्- अहो ! किमयं स्वप्नः, चित्तभ्रमो वा, काचिन्माया वा, यद्भावि, तद्भवत्येव जात्वपि नैव व्यत्येति, इति साश्चर्यः स प्रगे तस्य यक्षराजस्य मन्दिरमागात्। अथ यावदेषोऽन्तः प्रविशति तावत्क्वणच्चरणघुर्षुरोऽघटस्ताततातेति भाषमाणस्तदन्तिकमयासीत् । देवधरोऽपि वत्स ! एह्येहीति ब्रुवंस्तमादाय मुदाऽऽलिलिङ्ग । तदनु यक्षपादौ नमस्कृत्य तमर्भकं निजसदनमनैषीत्। सर्वं नैशिकयक्षागमनादिवृत्तान्तं कथयित्वा निजभार्यायै तमद्भुतं बालमार्पयत् । सापि निर्धनो निधिमिव तमर्भकं गृहीत्वा जहर्षतमाम्। मत्पुत्रोऽयमिति कश्चिदपि मा कलहायिष्टेति लोकसमक्षं निगदन् देवधरस्तदैव द्राक् प्रयाणमकार्षीत् । अथ प्राक्तनाऽधिकतरसंस्कारवशाच्छेशव एव सर्वासु विद्यासु कलासु चाऽशेषासु नैपुण्यमासादयन् क्रमेण कलाकेलिकमनीयतमः सोऽघटः सौन्दर्यसारसदनं यौवनमलाप्सीत् । इतश्च प्रयातो देवधरोऽपि क्रमेणाऽङ्गवङ्गकलिङ्गतिलङ्गमगधादिनानादेशेषु पुनः पुनर्भ्रान्त्वा सकलनगरमौलिकमाणिक्यदामभूतायां विशालाऽभिधायां नगर्यां श्रीविशालायां पुनराययौ। तदैव च क्षोणीपतिं प्रणन्तुं सोऽचलत्। तस्मिन्नवसरे राजाऽवलोकनचिकीरघटोऽपि पित्रा सत्रा चचाल । अथ पुत्रेण सह निर्गतो देवधरः पदे पदे समुल्लसदने - 1. फलहीन वृक्षवद् । 58
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy