SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री अघटकुमार - चरित्रम् दामनि भृङ्गीष्विव समेषां सभ्यानां दृष्टिषु निविष्टास्वपि गाढसंमर्दभीतेव पुरोहितस्य दृष्टिर्नाऽगात् । किन्तु तत्राऽर्भकोपर्य्येव नितरां पपात। तदालोकमानो राजा मनसि दध्यौ, अहो, सर्वे जना एतां मनोरमां स्रजमेव सहर्षं पश्यन्ति, एष पुनरमुं शिशुमेव ग्रैवेयकविभूषितं गाढं परिपश्यति निरपत्यवत्, कथमिति । तत्रावसरे स राजा तां मालामादाय सहर्षं पर्यधत्त, अदीदपच्च तस्यै मालिन्यै षोडशोत्तरसहस्रदीनारान् अतिप्रीत्या । विसृष्टायां सभायां पुरोहितं जगौ - पुरोहित ! सत्यं कथय । यत्ते दृष्टिर्मालां विहाय मालिनीतनये भूयसीं रतिं कथं कृतवतीति । सोऽजल्पत् - राजन् ! स भूपालो भविष्यति, अतस्तदीय-सेवाहेवाकिनी मदीयादृष्टिरपरं सर्वं विसस्मार, केवलं तमेव सस्मार । इति नैमित्तिकवचः श्रवणान्मुखवातादादर्श इव विच्छायतां प्रपन्नो महीजानिस्तत्कालमेव चिन्तासन्तापभागजायत। अहो ! यस्य दासीतनयस्य पुरोहितोऽयं भाविराज्यमचीकथत्पुरा, सोऽर्भकस्तु मया प्रागेव मारितः, तदसौ कश्चिदपरः किमुत्थितः, स एव वा, स चेत् कथमनया तयोर्मातापित्रोः सकाशादलम्भि, इत्थमनेकशङ्काकुलीभूतो नरपतिस्तदैव तौ पुरुषौ रहस्याकार्य पप्रच्छ । भोः! तदा हन्तुमादिष्टौ युवां तमर्भकमवधिष्टाम्, अत्यजतां वा, अथवा कस्याश्चिद्योषितः करुणया समर्पितः किम्, एतत्सत्यमेव ब्रूताम्, यतो नेतार एकमपराधं चिरसेविनां क्षमन्ते, सेवन्ते च ते सकृदागसः पुरेव नेतारम्, इति मनागपि भीतिर्न कार्या, अहमस्मि - न्नागसि वामभयं ददामि । इत्थं राज्ञो वचनं श्रुत्वा परस्परमुखा - वलोकनं विधाय विश्वस्तौ तौ यथार्थमेव तत्कथितवन्तौ। महाराज! भवदादेशाद्वधाय गृहीतोऽपि सोऽर्भकः कार्यान्तरे निर्घृणाभ्यामप्यावाभ्यां नाऽघानि, किन्तु तदानीमुद्भूत-प्रभूतकारुण्यात् पुर्या एतस्या दक्षिणभागे विशीर्णवृक्षस्याऽऽरामस्यान्तः कस्यचि देकस्य 54
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy