SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्री हरिबलधीवर - चरित्रम् सौभाग्यातिशयं यशश्च सुविस्तारतामगात् । अथान्ते नगरे किंवदन्तीयं जाता-यत् कश्चनैको वैदेशिको राजपुत्रः समागात्, स चाखण्डं दानं देदीयते। महागुणवानुदारचेताश्च । यतो दानात् किं किं न बोभूयते खलु किन्तु सर्वमेव। तथाहि पात्रे धर्मनिबन्धनं परजने प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्द्धनं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजाप्रदं, भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ||१|| किंवदन्त्येत्थमाकर्ण्य तन्नगराधिपतिर्भूपतिः सबहुमानं हरिबलं सभायां समाकार्य बहुमानादिभिः सत्कृत्य निजान्तिके संस्थाप्य गोष्ठ्यादिकं विहितवान् । अथ हरिबलोऽपि तद्दिवसमारभ्य शाश्वतिकां राजसेवां कर्त्तुमारब्धवान् । 'यस्य हि पुण्योदयः स्यात् स सर्वमनोरथफलभाक् स्यात्' । अत एव स नृपतिर्हरिबलाय बहुप्रसन्नतामाप्य तदर्थं कामधुग् जातः । इत्थं जाते कियत्यपि काले स हरिबलो जातु व्यचिन्तयत्-यद्राज्ञा साकं नव्यासौ प्रीतिः, अतः कदाचिद् निमन्त्रयितव्यो नृपतिः, विचार्यैवं भूपतिं निजगृहमानीय बहुभक्तिपूर्वकं भोजयामास । स च भूपतिर्भुञ्जानः पक्वान्नमिष्टादि समर्पयन्तीं हरिबलीयां भार्यां वसन्तश्रियं विलोक्यैवं कामातुरीभूय विमृशति स्म - यत्कथङ्कारमपि हरिबलं संमार्य क्वचित् क्षिपामि चेत् स्त्रीयं मदधीना स्यात् । अहो धिगेतादृशं कामातुरं जनमिति। अथ कुमार्गमापतन्तं कामातुरं राजानं तदीयः स कुमात्यो भूपतिं कुमार्गादनिवारयन् राज्ञोऽभिप्रायमवगत्य सेर्ण्यः प्रैरयत् ! हन्त ! धिगेतादृशं मुख्यामात्यं येन राजाऽनर्थगर्त्ते पात्यते । अहो सत्यमेव 1. कुत्सिता मति र्यस्य (मन्त्री))। - 324
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy