SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्री बृहद्विद्वद्गोष्ठी कुमारिका अपि निर्माणादिकार्य शिक्षयामास। अथैतन्निर्मितबहुविधवासांसि बहुमनोहारित्वादनल्पमूल्येन विक्रीयन्ते स्म। यदा किञ्चिदधिकं मूल्यमेकत्रितं तदा तया धर्मपित्रर्थमेको रासभः क्रीतः। उक्तं च - 'अस्मिन् काष्ठानि समारोप्यानय, मा च विक्रैषीः, किञ्च राशिं विधेहि, यदा वर्षाकालः स्यात्तदा विक्रीणीयाः, यतोऽधिकं मूल्यमायास्ते। साधं गृहीत्वा च मा भ्रमीः, किन्तु राशि विधाय वर्षाकाले चैकत्रैव सन्तिष्ठमानो विक्रीणीयाः।' ___ अथ तेनापि किञ्चिद्धृदि विविच्य निश्चिक्ये-साधु चैतस्या वच इति। इतस्तदीया कलहप्रिया कुबुद्धिर्भार्यापि प्रतिदिनं प्रसेदुषी मनस्यचिन्तयत्-साधु चैतस्याश्चातुर्य बुद्धिप्रागल्भ्यं च, या यदिनान्मद्गृहमायाता तदिनाकिमः किं जातम्। एकाहं यत्प्रतिदिनं कलहाये, एकेयं कीदृशी मतिप्रगल्भा सर्वकार्यनिपुणा च। यदिनादियं समायाता तद्दिनात्कश्चनापि पुमान् मद्गृहे कलहनामापि न जानीते, इत्थं बहुविमृशन्ती स्वल्पैरेवाहोभिः सा कुबुद्धिरपि सुबुद्धिर्जाता। यदा काष्ठविक्रेतुर्गृहे इयान् महत्त्वातिशयो जज्ञे, तदा तया सुविद्ययाऽन्यदपि स्वबुद्धिवैभवं प्रसारितम्। तदिदम्-बहुशः स्त्रीणां बालकबालिकानां चौषधिदानादिक्रियां कर्तुमारब्धम्, किञ्च स्वमहिषीत्वानिजमतिपटुत्वाच्चारिबले पत्तने निजां ख्यातिमपप्रथत्। प्रतिगृहतस्तस्या आह्वानं भवति, प्रथमं तु तस्या औषधेः सुष्ठुतरत्वाद्, द्वितीयं वाङ्गाधुर्यशीलस्वभावदयानम्रत्वाच्च परमनो जहार। यद्गृहे चैकवारं गच्छति तद् गृहाद् बहुधाऽऽह्वानं समायाति, किम्बहुना बहुभिरेव पुंभिर्निजनिजगृहाद् भूयो वस्तुजालमुपायनीचक्रे। अथाऽस्या गृहं सर्वथा सम्भृतम्। तथा पार्श्वगृहस्थबालिकाः स्वपार्थे संस्थाप्याध्यापयामास, किं च सार्धमेव निजधर्मपितुः पुत्रद्वयीमप्यध्यापयामास। किञ्चित्किञ्चित्स्वधर्मपितरमपि चाऽशिक्षयत्। 1. हृदि। 2. प्र+सद्+वस् (क्वसु)। स्त्री. प्र. ए. 305
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy