________________
श्री बृहद्विद्वद्गोष्ठी संपन्नरक्षया सार्धं निर्गुणिनो नरस्य तुल्यत्वं सर्वथाऽयोग्यमिति। ततो धनपालः 'मनुष्यरूपेण हि धूलितुल्याः' इत्येव निरचैषीत् । प्रतिवादी धूलिमपि मण्डयन्नाऽऽह -
कारयन्ति शिशुक्रीडां, पङ्कनाशं च कुर्वते । रजस्तात्कालिके लेखे, क्षिप्तं क्षिप्रं फलप्रदम् ||२७||
इयं धूलिकापि संसारे न निरर्थिका, यतो बीजवपनोद्यानवापीकूपवप्रमठमन्दिरहर्म्यगृहादिकार्येषु विविधमृत्पात्रनिर्माणादिषु च धूलिकैव कार्यसाधिका। ये पुमांसोऽनाचारिणो दम्भिनः कुटिलाश्च भवन्ति, तेषामनादरकरणाय तदुपरि धूलिकैवोत्क्षिप्यते । अतो धूलिकाऽप्यनेकगुणसंपन्ना, किं च निर्गुणी पुमांस्तु सर्वतो न्यूनः, स च नहि धूलिकासमानोऽपीति ।
अथ धनपालो विद्वानगादीत्-यदेतावत्कालपर्यन्तं मया सर्वसाधारणजनतायै विशेषवस्तुनो गुणानां बोधायैवैतावान् विस्तृतो लम्बसंवादः, किं चान्तेऽवश्यमिदं कथनीयं स्यात् । यन्नीतिकर्त्तृभिर्विद्वद्भिः संसारवासिनो जनाश्चतुर्धा विभक्ताः। तथाहि
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाऽविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये, ये निघ्नन्ति निरर्थकं परहितं ते के? न जानीमहे ||२८||
अर्थात् - स्वार्थमगणयित्वा ये परार्थं साधयन्ति, तेऽवश्यं सत्पुरुषा एव, ये स्वार्थेन सह परार्थं साधयन्ति ते मध्यमा बोध्याः, ये तु स्वार्थाय परार्थं विनाशयन्ति, तेऽधमा मनुष्यरूपा राक्षसा ज्ञेयाः, ये च वृथैव परार्थं विनाशयन्ति, 'ते के स्युः ?' इति वयं न जानीमहे।
298