________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् चितान् संपूर्णचन्द्रमण्डलाकारान् घृतपूरान्, तथा स्वादिष्टविशिष्टाधिकघृतपाचितविविधपक्वान्नादिसरसरुचिकरपदार्थान् वितेरुस्तस्मै। पुनस्ते बहुवर्षीयाऽतिसूक्ष्मसुरभिशाल्योदनान् सूपांश्च भुञ्जानांस्तान् पुलकाञ्चितान् कत्तुं दाक्षिण्यवहान्, सुरभीणि नूत्नानि पौष्टिकानि प्रभूतानि घृतानि, विविधान् नृपाशनार्हबहूञ्छाकान् दत्तवन्तः। ततस्ते लवङ्गलाजयपत्रादिसुरभिमयताम्बूलपूर्णमनेकं पात्रम्, कङ्कोलादिचूर्णम्, पूगीफलानि नानाजातीयानि, बहूनि दुग्धानि शर्करा मिश्राणि, दधीनि चातिपिच्छलानि, तावन्ति चीनांशुकानि राजााणि, दिव्यानि नानाविधाभरणानि चाहमहमिकया समर्पितुं लगाः। ये ये पदार्थास्तत्रावसरे रिक्ततामुपगतास्ते पुनरपि गुसरीत्या गूढचारिपुंभिरानीय तत्सन्निधौ स्थापिताः। अथैतत्प्रदत्तविविधातिस्वादुपदार्थान् यथाकामं भुञ्जानः सपरिवारः क्षोणीपतिर्बाढं प्रससाद।
ततस्तत्सदनान्तः कल्पतरूनिव मनोवाञ्छितफलदातृन्, तत्राऽधिष्ठातृतया संस्थितांस्तांन् यक्षीकृतानालोक्य मनसि चमत्कृतो राजा दध्यौ-अहो! एष सार्थेशो भाग्यवानस्ति यदस्य दासेर इव वशम्वदीभूय सर्वान् कामानमी यक्षाः सदैव पूरयन्ति, यद्यदादिशत्यसौ तदशेषं सम्पादयन्ति च। यस्य पुंस ईदृशा वश्यास्तिष्ठन्ति देवाः स शतसहस्रादीनपि भोजयितुं कथं पाचयेन्नाम? दुरवस्थानलक्षणद्विपविभञ्जनपञ्चाननकल्पाः सकलमनोरथावाप्तिकृते कल्पशाखिन एते यक्षा यदि मम गृहे तिष्ठेयुस्तर्हि कृतार्थः स्यामहमपि। अत एव भोजनानन्तरमेतान् यक्षान् सार्थवाहं याचिष्ये?, यद्यप्येते सर्वथाऽदेया एव सन्ति, तथापि स औदार्यात्स्नेहादेश्चावश्यमेव दास्यति, कदापि याचनां विफलं न करिष्यति। एतेषां यक्षाणां प्रभावाल्लोकेभ्यो यथेष्टनानाविधसुभोजनप्रदानेन जगत्यामखण्डं यशः प्राप्स्यामि। परन्त्वहं राजास्मि, अयं तु
272