________________
श्री चम्पकमाला - चरित्रम् चतुर्थ-प्रस्तावः तामियाय।" इत्थं निश्चित्य सा सतीमतल्लिका चम्पकमाला तां दूतीमित्थमारेभे निगदितुम् ।
दूति ! अतीवसम्यगभूत्, यदधुना त्वमत्र समागतवती । स्त्रीणां मनस्तु प्रायः सदैव मीनकेतनबाधितमिव तिष्ठति, तां बाधां निरसितुं भिषगिव भर्त्तृसान्निध्यमेव कल्पते । या खलु चिरविरहिणी वर्त्तते कामिनी, सा तु प्राणान्तकरीमेव तत्पीडां सहते, तातप्यते च तस्याः सर्वगात्रम् । ग्रीष्मर्त्ती वल्लीव कथमपि लोकलज्जां कुलाचारादिसमुज्झितुमक्षमा दिवानिशमसहनीयं क्लेशमनुभवामि मदनशरनिकरव्याविद्धहृदया । किमन्यत्, दवदहनसन्तप्ता हरिणीव निदाघेऽतितप्तसिकतानिपतिता मत्सीव मदनबाधया व्याकुलीकृताहमेकदाऽचिन्तयमित्थम् - यन्मे भर्त्ता मां विहाय लोभाद्देशान्तरे तिष्ठति, सदने कदापि न समायाति, तर्हि कियन्तं कालं दुर्वहेयं प्राणान्तादप्यधिका कामपीडा सोढव्या ? । अतो मया कश्चिन्महाकामी बलीयान् सकलकलावान् युवा विषयदहनदाहप्रशमनपटीयान् गवेषणीय इति निर्धार्य चिरादेतद्विधित्सया समुत्सुकाऽहमासमेव, परमद्य मदीयसुकृतनिचयसमाकृष्टा तदभीष्टसाधनी त्वमिहाऽऽगतैव मदभ्याशे। मातः ! सकलजनहितैषिणी शुभकार्यसमुत्पादिनी परोपकृतिविधायिनी भाति भवती, अतो मामुपकुरुताम् । ममाऽऽसीदेवैतद्विधातुं महती चिन्ता - यत्कश्चन गुणवान् सरसो युवा मिलेत्तेन सत्रा स्वैरं सुखमनुभवेयमिति । परमद्य तां चिन्तां पवनो धूलीपटलमिव त्वमनीनशः, किञ्चाऽऽलवालारोपितो वृक्षस्तन्मूले जलसेकादरं वृद्धिमुपैति, नवपल्लवितश्च सम्पद्यते यथा, तथा कुल्यातुल्या हृदयालवाले स्थितं मामकमनोरथलक्षणममुं तरुं तत्पुरुषसमागमनवार्त्तया सुधयाऽभिषिच्य नवपल्लवितमकृथाः। किमधिकालापेन, यथा निदाघे सूर्यसन्तप्तां सागराम्बरां मेघमाला प्रीणाति, तथैवाऽत्रागता त्वमिदानीं
265
-
-