________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् हेतोरुज्जयिनीमीयिवान् विशुद्धधीत निरन्तरं राजसभायां गमागमौ विदधदासीत्, तत्रैव मदखण्डितशीलज्ञापिकां मत्पत्युरधिग्रीवं स्थितामम्लानामनवरतविकस्वरां मालामालोकमानः क्षितिपतिस्तत्परीक्षायें कौतुकादमुमत्राधमं प्राहिणोत्?, यथा विधुन्तुदो विधोः पूर्णा कान्तिं न सहते, पवनो वा मेघौन्नत्यं चिखण्डयिषति तथाऽऽर्यमपि प्रकृत्याऽनार्यधीरयं मन्त्री मामकं सतीत्वं भक्तुमिहाऽऽयातोऽस्ति, किन्तु तद्भक्तुं कदाचिदप्येष नार्हति, महाभोगिभोगस्थमणिमिव। स्वप्रेऽप्येष मदमूल्यरत्नप्रायमिदं शीलं विहन्तुं नैव प्रभविष्यति। अत इदानीमस्यै दूत्यै तदीयदुराशयलक्षणं महागदशान्तिं करिष्यन्त्या मया तदनुकूलमेवोत्तरं दातव्यम्। नूनमेष यौवनधनाधिकारलक्षणत्रिदोषदूषितोऽजायत, अत एव तदुद्भूताऽभिमानादुन्मत्ततया मामीदृशमयोग्यं दूतीमुखेन निगदन्मद्वाक्यरूपमहौषधं निपीयाऽपि ह्यद विवेकलक्षणं पाटवं मनागपि धत्तुं नार्हति। यतोऽयं सन्निपातो महीयान् रोगः कठिनतरचिकित्सया विना जात्वपि तं नैव हास्यति। यतः
सम्यगाचर्यते यावन्नाऽनुरूपा प्रतिक्रिया । तावन्नेवाऽऽमयो याति, प्रतिपक्ष इव क्षयम् ||३९||
व्याख्या - यावत् अनुरूपा = तदुचिता प्रतिक्रिया = प्रतीकारः सम्यग् = विधिवत् नाऽऽचर्यते = न विधीयते, तावदामयो रोगः प्रतिपक्षः शत्रुरिव क्षयं = नाशं नैव याति-व्रजति।
अधुनैवाऽऽत्मीययथार्थमभिप्रायमहं बोधयानि चेदसौ दुर्थीः प्रतिबोधं नैवाऽधिगमिष्यतीति तदुचितफलं दर्शयित्वैव स्वाभिप्रायः प्रकाशनीयः। इदानीं- तु तदुचितमाययैव वञ्चनीयस्तोषणीयश्च। यस्मादवसरे समुपस्थिते च सङ्कटे प्राञ्चोऽपि महाजनाः कापट्यं विदधिरे, "यथा त्रिभुवनपरितापिनो बलेर्वश्चनाय विष्णुमन
264