________________
श्री चम्पकमाला - चरित्रम् चतुर्थ-प्रस्तावः हान्मतिवान् पुमान् निजाशयं कस्याप्यग्रे प्रकटयितुं नो शक्नोति । तदनुरूपं भाग्यस्य सौन्दर्यस्य च निधानं महता पुण्योदयेन प्राप्यं; तमागतं मन्त्रिवरं सेवस्व, तत्संयोगेनाऽनघमिदं यौवनं साफल्यं नय?, किमधिकं निगदामि-सकलसीमन्तिनीजनमनोमोहनदक्षिणेन सततसौख्यकारिणा तेन साकं या कामिनी नाऽरंस्त तस्या यौवनं वन्यं कुसुममिव मुधैव जानीहि । यदभाणि
समुपागतवति दैवादवहेलां कुटज ! मधुकरे मा गाः । मकरन्दतुन्दिलानामरविन्दानामयं मान्यः ||३८||
-
व्याख्या
हे कुटज ! दैवाद् = भाग्यात् समुपागतवति निजसदनमायाते मधुकरे = भ्रमरे अवहेलामनादरं मा गाः = मा कार्षीः, यदयं मकरन्दतुन्दिलानाम् = कुसुमरसैराढ्यानाम्, अरविन्दानाम् = कमलानां मान्यः = मानार्हः भवतीति भावः ।
-
263
=
दूतीकथितमतिगह्यं वृत्तं निशम्य सा सती मनसि दध्यौयदेनं व्यसनासक्तमुन्मत्तमधमं मन्त्रिणं धिग् धिगस्तु । हन्त ! कथमेनमनीतिपरायणं मन्त्रिपदे न्ययुक्त?, यो हि पुमान् सदाचारी न्यायपथानुचारी भवति तादृश एव जने तादृशाधिकारः शोभां दधाति। तदनर्हपुरुषे सोऽधिकारः प्रदातुरज्ञतामेव व्यञ्जयति । यद्यपि विक्रमो राजा सदाचारी परोपकारी न्यायविच्छूयते, परमीदृशमकृत्यकर्त्तारं यदकरोन्मन्त्रिणं तेन तस्मिन् सन्तमपि सदाचारित्वादिगुणगणं कथङ्कारं महीयाञ्जनो विश्वसितुतमाम् ?, तन्मन्ये कुलपारम्पर्येण मोहादथवाऽमुष्य खलताऽज्ञानतादिदुर्गुणजिज्ञासयाऽथवा तीव्रमतिमत्वादेनं मन्त्रिपदे नियुक्तवान्। असौ बहुदूरदेशे निवसन्मयि स्वप्नेऽप्यदृष्टायां कथं रागवानजायत?, अशृणोद्वा कथमदृष्टामतिदूरवर्तिनीं मामयम् ?, अथवा व्यवसायस्य