________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः समापन्नः प्रजाः परिपालयन् सुजनानामोदयन् खलान्निष्कुलीकुर्वन् जगज्जनानानन्दयन् सुखेन राज्यमचीकरदिति। श्रीसोधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिपश्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्ते सदा । एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे तृतीयः श्रीचम्पकमालिकीयचरिते प्रस्ताव एषोऽनघः ||१||
257