________________
तृतीय-प्रस्तावः श्री चम्पकमाला - चरित्रम् शयादभिप्रायाच्छौरिणा = विष्णुना एकस्तम्भसरोजसौधकुहरे एक एव स्तम्भो नालो यस्मिन् सैकस्तम्भः स चाऽसौ सरोजः कमलं स एव सौधः प्रासादस्तस्य कुहरे मध्ये मुक्तापि = स्थापितापि सिन्धोः = सागरस्य सुता पुत्री - लक्ष्मीः पितामहप्रहरके पितामहस्य ब्रह्मणः प्रहरे = ब्राह्मे मुहूर्त्ते छेका = चतुरेयं कमला इन्दोश्चन्द्रमसः करैः = किरणैः सह निर्याति = निर्गच्छति, पुनः सायङ्काले अंशुकरैः = सूर्यांशुभिः सहोपैति समायाति च। तस्मान्नारीचरित्राय = स्वीचरित्राय ज्ञातुमशक्याय नमो नमस्कारोऽस्तु ।
=
=
256
=
यद्यपि पण्डितोक्तं जात्वपि मिथ्यात्वं नो व्रजति, तथापि तदुक्तोपरि विश्वासमकुर्वन्नीदृक्चेष्टमानामपि काञ्चिद्विदुषीं नारीमानीय परीक्षणीयं तदिति मनसि निर्धार्य यद्वेदितुमेनामग्रहीषं तत्तु सर्वमेतत्प्रसादादबोधम् । अतः कृतकृत्यो भवन्नहमिदानीमेनां निरागिणीं त्वय्येवानुरागिणीं कथं भजेयम्, अनुरज्यामि वा कथम्? । यतः- “प्रतिकूलतामुपगता नारी वैरिणीव पुमांसं व्यथयत्येव। मदीयपुराकृतप्रतिज्ञायाः सत्यत्वात्तावकाङ्गानि मदीयक्रोधावेशो न भजते। अर्थात्तवाङ्गच्छेदनादिदण्डं दातुं नेहते, न वा त्वां देशादस्मान्निष्काशयितुं कामयते, न वा ते सर्वस्वमपजिहीर्षति, सुतरां मत्तो भीतिस्ते काचिदपि नैवोदेति । तस्मादेनामुपभुक्तामनुरागिणीं स्त्रीं गृहाण, स्वगृहं याहि, सम्प्रति युवां युवानौ पुनदृशमकार्यं मा कृषाताम् । येन मार्गेण पुरा त्वमत्राऽऽगास्तेनैव गुसेन तथाऽनया साकं व्रज । यथा कोऽपि तावकमेतदकृत्यं मामकीं क्षमां च नो जानीयादित्थमिष्टभिषन्निगदितवाञ्छितपथ्यमिव नृपालोक्तमभीष्टं मत्वा स सार्थवाहः शिवो गङ्गामिव तामुररीकृत्य निजापराधं क्षमापयित्वा राजानं नमस्कृत्य सुरङ्गमार्गेण तया स्वैरिण्या स्त्रिया सह स्वसदनमायातः । तत्रावसरे क्षमया पृथ्वीसमः, कनकगिरिरिव दृढतरः, विनष्टाऽखर्वगर्वः, परमकारुणिकः, साहसिकशिरोमणिः पृथ्वीजानिरपि निजभवनमागात्। सकलसहाय