________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः कपाटमनर्गलं विधातुमयतत। तत्रावसरे सा जवेन तथा कपाट दत्तवती यथा तन्मध्यपातितपस्विशिरः कपाटसंघातात्तत्कालमेव विच्छिन्नमभवत्तदैव स ममार च।" यदीदृशयोगिनां वशिनां मनांसि कामिनीमुखपङ्कजविलोकनेन मारकिङ्करतां नयेरंस्तर्हि पामराणां का वार्ता?।
___ अत एव तुभ्यमर्पितां त्वदनुरागिणीमिमां कामिनीमङ्गीकुरु। यथा त्वं भृतां स्वस्त्रीं तदिष्टपुंसेऽर्पयामासिथ, तथैवाऽहमपि त्वयि रागिणीमभीष्टां चिरमुपभुक्तामेनां कामिनी तेऽर्पयामि। तामशङ्कमना गृहाण, यतः उभयोमिथोऽनुरागिणोर्नवयौवनयोर्युवयोः परस्परविरहजं दुःखं कथं दद्याम्?, यदिष्टानां वियोगः समेषामसहनीय एव भवति। स्त्रीणां चरित्रं मतिमतापि पुंसा दुःखेनैव ज्ञातुं शक्यते, इति पण्डितगणैरभाणि। तदेव परीक्षितुमेनामहमुदवक्षि न तु रिरंसया। अहमेतत्पाणिपीडनकाल एव निश्चिकाय निजस्वान्ते चेदियं केनापि पुंसा व्यभिचरिष्यति, तर्हि तस्मा एव जारपुरुषाय दास्याम्येनाम्। पुरुषान्तरेण कथमेषा चातुर्येण मिलतीति दिदृक्षयैवैकस्तम्भे तत्र सौधे परैरगम्ये तामतिष्ठिपम्, यद्यत्कामितमनया तत्सर्वमपूरयं च। तथापि तेन विदुषाऽधिसभं यदभाणि-राजेन्द्र! अद्यावधि स्त्रीचरित्रबोधिनी कला त्वया नैवाऽवेदि इति तदुक्तिं सत्यापयितुमहं यथा रमाकान्तो लक्ष्मी कमलमध्ये स्थापयामास, तथा तां स्त्रियमुपयुक्तभवनेऽस्थापयम्। उक्तञ्च -
कल्लोलेः सह पांसुखेलनतया लोलेयमित्याशयादेकस्तम्भसरोजसोधकुहरे सिन्धोः सुता शोरिणा |
यन्मुक्तापि पितामहप्रहरके छेकेयमिन्दोः करैर्निर्यात्यंशुकरैरुपैति च नमो नारी-चरित्राय तत् ||३४||
व्याख्या – यदस्मात्कारणादियं लक्ष्मीः कल्लोलैर्जलतरङ्गरिव, पांसुखेलनतया = बालकर्तृकधूलिक्रीडनमिव लोला = चञ्चलेत्या
255