SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् तृतीय-प्रस्तावः चन्द्रमसं जात्वपि नैव कामयते।" इयं तु मयि जीवत्येव गतत्रपा सती निरन्तरं जारेण सह रमते। एषाऽमुना जारेणैकेनैव नोपभुज्यते, किन्त्वनेकेन पुंसा सार्क क्रीडतीत्यनुमीयते। यतः, "या कामिनी भर्तारमतिक्रम्य परेण रिरंसां वहते, सा खल्वेकेन पुंसा नैव तृप्यति, किन्तु प्रत्यहं नवनवेन यूना कामुकेन साकमेव यभितुमीहते।" अत एवाऽनाचारवारिकुल्या तुल्येयं स्त्री सद्वंशजा कथमुच्येत?। यतः- "कुलवध्वो हि सदाचारशालिन्यः शीलपालिन्योऽवश्यमेव भवन्ति।" उक्तं च भाषाकविताज्ञेन - खान रु पान विधान निधान, निमा सदा सुखकी तरनी में; यौवन जोर भयो तर, कन्त मिल्यो नहिं चूक परी करनी में । रूप की राशि प्रकाशित देह, नहीं तिय ता सम निरजरनी में; तो पुनि धीरज धर्म तजी नहिं, थब्य प्रवीन सती धरनी में ||२९|| अस्यां त्वेकमपि कौलीन्यलक्षणं नास्ति। इति हेतोरनार्याया अस्या अतः परं सङ्गमः श्रेयान् नो भाति। येन हेतुना दुराचारिणी कामिनी भुजङ्गीव मृत्युनिदानं भवति। यद्यप्यधुना मामक एष वृत्तान्तस्तथाऽस्याश्चैष वृत्तान्तः कस्याप्यग्रे लघुत्वहेतुत्वान्नैव वाच्यः। तथा मम दुःखस्मृतिकारणभूता स्थितिरप्यत्र साधीयसी न भवितुमर्हति, तथा स्वनगरेऽप्यधुना गमनं मे नितान्तदुःखस्मारकत्वादुचितं न प्रतिभाति, किन्त्वद्यैव दैवाद्यश्चूडामणिः प्राप्तस्तमेव विक्रीय पाथेयं सम्पाद्य देशान्तरमेव गन्तव्यम्। इत्थं निश्चित्य तत्रैवाऽहमशयि। प्रगे च क्वचिदन्यत्र गत्वा तं चूडामणिं सम्यगवलोक्योपलक्ष्य चाहमित्यचिन्तयम्-अहो! एष एव चूडामणिः पुरा मे मातुर्मूर्धन्यशोभत, स एवायं कुलपरम्परया सुरक्षितो मयाऽद्याऽलम्भि। भ्रमादप्येष पुत्र्यै नैवार्पणीयः, किन्तु वध्वा एव दातव्य इति पित्रोः शिक्षापि स्मृतिपथमायाति स्म। तस्माद् भिक्षयोद्विग्नचेता दुर्दशामधिगतोऽहमेनं चूडामणि भनजानीति निश्चित्याऽश्रुपूर्णलोचनो 245
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy