________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् देशान्तरमगाम्। तत्र गत्वा तानि विक्रीयाऽचिन्तितं लाभमलप्सि, तदनु तद्देशीयनानाजातीयक्रीतवस्तुजातभृतलक्षवृषभान् निजगृहमानीय निजपितरं समतूतुषम्। इत्थं देशे विदेशे च पौनःपुन्येन व्यापत्तुं गमागमौ कुर्वन्नहमपरिमितां लक्ष्मीमुपार्जितवान्। तदा मदीयवृषभयूथखुरक्षुण्णा धूलीपटलोत्क्षेपाद्वर्ष भिन्नकाले गगनमन्धीकृतं विलोकमाना दिनेऽपि सूर्यमपश्यन्तः खमनवरतं मेघाऽऽच्छादितमिव जानानाः सर्वे लोका मां गगनधूलिरिति वक्तुं लनास्ततः प्रभृति सर्वत्राहं गगनधूलि नाम्नैव प्रख्यातिमगमम्। तत्रावसरे चम्पानगां काचिदेका सकलकामिनीजनमूर्धन्या रूपलावण्याऽवर्ण्यसौन्दर्यसदनं कामपताका नाम्नीरूपाजीवा न्यवात्सीत्। अथैकदा गवाक्षे सुखासीना सा वेश्या तेनैव पथा गच्छतो मे मनः सहसैवाऽपहृतवती। या खलु मुनीनामपि सुस्थिरं मनश्चालयितुमुर्वशीव लोके प्रथितास्ति, मामकं चेतः कुटिलकटाक्षादिपातेन क्षणाज्जहे तत्र किमाश्चर्यम्, ततोऽहं शरीरसदने स्थितं मनोवित्तममूल्यमपि तया चोरितमालोक्य निन्दनीयमेतदिति जानन्नपि तदनुरागाधिक्यात्तां प्रेयसीमकरवम्। तदनु यथा बलीवर्दो गामनुगच्छति तथाहं तत्प्रेमरज्जुसमाकृष्टस्तस्या अन्तिकमयासिषम्।
तत्रावसरे पङ्कजाऽऽसीना लक्ष्मीर्यथा निजाऽसीमतनुश्रिया दशदिशो विद्योतयते, तथा सापि कामपताका मनोरमस्वीयसौधान्तः सिंहासनोपरिसुखासीना निजनिरवद्याऽशेषगात्रच्छविश्रिया दशदिशः प्रकाशयन्ती, सर्वाङ्गे रत्नाभरणानि मनोहराणि धारयन्ती, त्रिभुवनयुवजनमनो विजेतुं रतिपतेः साक्षादस्रमिव भासमाना, मेनका रम्भादिनिलिम्पाङ्गना अपि तनुत्विषा हेपयन्ती, शिरीषपुष्पादधिकतरपेशलाङ्गी, तडिद्गौरवर्णा, सुतारुण्यपूर्णा, निजागण्यपुण्यलावण्ययोगादासीकृतनृपेन्द्रादिश्रीमज्जना, मदिरा
232