SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् द्वितीय-प्रस्तावः विधाय सदाऽऽत्मपार्श्व एव रक्षति। अस्याः स्त्रिया ईदृशादाचरणादितरे महान्तः सन्तोऽपि लघुतां प्रपद्यन्ते, ईदृशाऽन्यायतत्परयोरनयोर्विद्याऽप्यविद्येव शोभां नो धत्ते। किञ्चेयं "कामिनी पुरुषकमले सङ्कोचविकाशौ जनयति," तेन ज्ञायते यथा भानोर्भानुः समानो नो जायते, तथा विद्याप्येषा समाना नो भवितुमर्हति, किश्च यथाऽस्या विद्याप्रभावतः सदपि कुलटात्वं दुर्जेयमस्ति, तथैवाहमप्यात्मस्त्रिया दुश्चरित्रं ज्ञातुं न शक्नुयां जात्वपि। तस्मादद्यावधि लोकैरज्ञातमस्या दौःशील्यमतिगुसं महारोगं भिषगिव प्रकाश्य स्वीयराज्या अपि चिरकालिकं कौशल्यं यथा तथाऽवश्यमहं प्रकटयिष्याम्येव, नो चेदग्रे शोभनं न स्यात्। यद्यपि मादृशां परदोषोद्घाटनं नो घटते, पापजनकत्वात्तथापि महाधूर्तानां धौर्योद्घाटने कथमपि दोषो नैव लगति, प्रत्युत धर्म एवोदेति, इत्यवधार्य निजसदनं समागत्य राजा शिश्ये। ___पुनर्गतायां क्षणदायां प्रभात उत्थाय, तत्र मठे समेत्य तं योगिनमत्याग्रहेण निमन्त्र्य तेन सत्रा तत्रैकस्तम्भभवने समागाद्राजा। तत्रागत्य षण्णां दिव्यां रसवती भोजनसामग्री पक्तुमादिशद्राज्ञी क्षितीश्वरः। तेषां भोजनाय रम्यप्रदेशे पृथक्पृथक् पञ्चासनानि तावन्ति जलभृतनीरपात्राणि, तावतीः स्थालीश्च स्थापयाञ्चक्र। ततः क्षितीन्द्रस्तत्र भवने निश्रेणिका-प्रयोगेणाऽऽरूढं योगिनं सुपयसा स्नपयित्वा प्रथमासने समुपावेशयत्तदनु योगिनं राजाऽऽख्यदेवम् योगिन्! या ते प्रेयसी वर्त्तते सापि क्षुधापरिपीडिताऽऽसीदिति तामभोजयित्वा कथं भोक्ष्यसे?, अपि च तस्यां क्षुद्बाधितायां? सत्यां त्वां भोजयतो ममापि पङ्क्तिभेदजो दोषो लगिष्यति। अतः स्वजटातस्तां स्त्रियं प्रकाश्य द्वितीयेऽस्मिन्नासने स्थापय?, यतः सा मया निजदृशैवाऽऽलोकि, अतो मामेतद्विषये मा वञ्चय?, झटिति तां प्रकट्य भोजय?, एतदेवाऽधुना 225
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy