________________
श्री चम्पकमाला - चरित्रम्
प्रथम-प्रस्तावः
नवोढायै कल्पवृक्षवद् दिव्यानीच्छितानि नानाविधभोजनाच्छादनादीनि तद्योग्यमहार्हकौशेयवसनानि दिव्यानि विभूषणानि च दातुं लग्नः, किं बहुना यां यां सामग्रीं कामयामास तामशेषां सामग्रीं नरपालस्तस्यै विततार ।
अथ तत्रातिकमनीये सौधे सा नवोढा मनस्येवं विवेचयितुमलगत्-अहो! ! अकारणमेवैष क्षोणीशः शत्रुरिव सारिकामिव पिञ्जरे मामत्र सौधे कारागार इव न्यवीवसत्खलु। अथवा बलादपि मामीदृशे जनान्तरैः प्रवेष्टुमशक्ये भवने निरुध्य सतीत्वं चिकीर्षत्यसौ पृथ्वीपतिः यस्मादस्यान्तःपुरे सन्ति खल्वन्या अपि स्त्रियस्तास्त्वेवमीदृग्भवने जात्वपि नैव स्थापयति ।
>
हंहो! मया ज्ञातमेतन्निदानम् ? "यस्यां रजन्यां सख्या सत्रा चिरं सर्वं हृद्यमहमालपम्, तदशेषमेष नष्टचर्यायै पर्यटन्नूनमशृणोत् । अत एव तत्प्रतीकर्तुमना असौ राजा विचारवतामग्रेसरो भवन् दाक्षिण्यशिरोमणि मामाश्रित्य कामिनीजनचारित्र्यबुभुत्सयैव मत्पाणिमग्रहीत्। " तेनैव हेतुनाऽहमनुमिनोमि - " यदेष राजेन्द्रस्तीव्रभावामतिकामुकीं ±चातुर्यचणां मां परिणीय कोशे कृपाणमिवेदृशावरुद्धागारे मां रक्षितुमेव किल न्यवासयत्। " आस्तामेतत्, यद्येवमेष विजानाति, तर्हि जानातु, परन्तु वस्तुस्वभावमजानन्नेष महीभर्त्ता यद्येतदिच्छया वा किलैवमुद्यममकृत, तथापि कदाचिदपि मामेष रक्षितुं नैव प्रभवेत् । यदधुनापि किमपि नो गतम्, अलमिदानीममुना विचारेणाऽसारेण सम्प्रतिकाले यन्मे श्रेयस्कारि तदेव मया चिन्तनीयमहमवश्यमेव वा विचारितं कृत्यमग्रे करिष्यामीत्थं मनसि निश्चित्य निजकार्य - सिषाधयिषया कालमपेक्षमाणा यतमाना कपटवारिपूर्णा वापिका सा नवोढा निजाऽसीम
1. नष्टचर्या - अदृश्य गुप्तचर्या. 2. चतुराई में कुशल
205
-