________________
प्रथम- प्रस्तावः
नो जायन्ते।
श्री चम्पकमाला - चरित्रम्
या दक्षा कामिनी तारुण्यपरिपूर्णा सतीत्वं बिभर्त्ति सा खलु गुणवतां यूनां पुंसामलाभादेव, नान्यथा जात्वपि सा तद्विभृयात्। यथा नद्यो हि तदाश्रयलाभवशात्तूर्णमेव सागरेण मिलन्ति, तथैव नार्योऽपि प्रार्थयितुः सद्भावात्तेन सार्धं मिलन्त्येव। अतः सखि ! 1 तानवमालिन्यहारिणां कामिनां यूनां मनांसि वशीकर्तुं तारुण्यपुण्यमयं सिद्धमन्त्रमधिगता सत्यहं त्रिचतुरश्चतुरांस्तरुणान् पुंसः कामं सेवित्वा स्वीयमदस्तारुण्यमबन्ध्यं विधास्यामि । इत्थं तयोरालापमाकर्ण्य नरनायको दध्यौ -
अहो! अत्याश्चर्यमेतत्, अनयोः परस्परालापो विरुद्धाभासः प्रतिभाति । अहो ! महदद्भुतमेतत्, यदनयोरेका साध्वीयसी लक्ष्यते, द्वितीया च शाठ्यवती प्रतीयते । कथमेतयोः शैशवेऽपि प्रकृतिपरिणतिर्भिद्यते ?, किं वा द्राक्षायां नैसर्गिकं माधुर्यमिव तुम्ब्याश्च स्वाभाविकीकटुतेवैतयोः कुमार्योः शैशवादेव प्रकृतिवैचित्र्यं जायते खलु ?, यद्यपि ज्यायसीयं सतीत्वात्प्रकृष्टतमास्ति, तथापि मामकीनचिकीर्षितकार्योपयोगिनीयं द्वितीयैव मया वरणीया । यतः कस्यापि पदार्थस्य निर्णयं विधित्सूनां लोकानामेष सरल एवास्त्युपायः, यस्माल्लोके हि स्वर्णपरीक्षां निकषोपल एव कर्तुं शक्नोति मौक्तिके नैव। तेन हेतुना किलैनां कन्यामुद्वाह्य शनैः शनैः स्वचिकीर्षितं साधयिष्यामि । यतस्त्वरया क्रियमाणं कार्यमायतावापत्तेरेव निदानं भवति । अपरं च मया खलु युक्त्या परितोऽवरुद्धेयं स्वैरं किमप्याचरितुमपि नो शक्ष्यति । तदावश्यं खल्वस्याः खलतापि चातुर्याभिमानेन सहैव गमिष्यति । इत्थं मानसे निश्चित्य गृहभित्तौ चर्वितताम्बूलं निष्ठीव्य स्वं कृतकृत्यं
1. तनोरिदम् = तानवम्
202