SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् प्रथम-प्रस्तावः व्यनक्ति। याः खलु विवेकादिविकलाः सालसा भवन्ति योषितस्ता एव त्वमिव सतीत्वमुशन्ति। मादृशी दक्षतरा कामिनी तु मनोऽनुकूलमेव कृत्यं संसाधयति। यदाहं विवाहिता पत्युः सदने वत्स्यामि, तदा सकलयुवजनमनोमोहननानाविधहावभावादिविविधचेष्टया भर्तारमेकान्तमासक्तं विदधती स्वीयचातुर्ययोगादतिरमणीयतरुणतमपुरुषान्तरैः सत्रापि स्वैरं रंस्ये खलु। यतः"विविधरसास्वादनमीहमाना भ्रमरी खल्वेकमेव तरुं न जुषते, किन्त्वनेकांस्तरूनेव भजमाना निजेच्छां पिपर्ति। तद्वदहमपि विविधविषयरसास्वादचिकीर्षया भूयांसो गुणवतो युवजनान् सेवमाना निजयौवनं साफल्यं नयिष्ये। यतः "स्त्रियो ह्येकस्मिन्नेव प्रीतिकरणाच्चातुर्य नो लभन्ते, किन्त्वनेकदक्षानुरागितरुणजनैः साकं मैत्रीकरणादेव स्त्रीचारित्र्यवैचित्र्यमाप्नुवन्ति" युवतीनामिहोद्भूतप्रभूतकामाग्निः कथङ्कारमेकेन पुंसा शाम्येत्, नैव शान्तिमेतीति रहस्यम्। वने किल प्रवर्धमानो दावानलो घटमात्रवारिसेकादिव कश्चित्कामशास्त्रपूर्णो बलीयान् पुमानप्येकया कामिन्या नो तृप्यति तर्हि सखि! त्वमेव कथय? यत्पुंसोऽपेक्षयाऽष्टगुणाधिकमारसारवती युवतिः सर्वाङ्गसञ्जातकामा सत्येकेन पुंसा कथमात्मन इच्छां पुपूर्यात्। यदुक्तम् - नाग्निस्तृष्यति काष्ठानां, नापगानां महोदधिः । नान्तकः सर्वभूतानां, न पुंसां वामलोचनाः ||6|| व्याख्या - यथाऽग्निः काष्ठानामिन्धनानां राशिना न तृप्यति-तृसिमुपैति, यथा वा महोदधिः = सरित्पतिः, अपगानां संयोगेन न तृप्यति, अन्तको = यमो वा सर्वभूतान् = सर्वेषां प्राणिनां नाशनान्नो तृप्यति-सन्तुष्यति तथा वामलोचनाः = स्त्रियः खलु पुंसां = बहूनां पुरुषाणां भोगान्न तृप्यन्ति = सन्तुष्टा 201
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy